सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः पटलः । स्नानार्थं मृत्तिकां नीत्वा संघृष्य च करद्वये । गात्रानुलेपनं कुर्यादस्त्रमन्त्रेण देशिकः ॥ ४४ ॥ सूर्याय दर्शयेदादौ ततः कुर्याच्च लेपनम् । गोक(पु)रीषं नासिकायां वं-मन्त्रेण पुटद्वये ॥ ४५ ॥ जलाञ्जलिं ततो दत्त्वा मूर्ध्नः कृत्वाभिषेचनम् । तत आचमनं कुर्यात् त्रिकोणे दक्षिणेन तु ॥ ४६ ॥ गृहीतपाणिना देवि शङ्खावर्तक्रमेण तु । विलोढ्य तत्र निमज्जेदघमर्षणकं त्रिधा ॥ ४७ ।। कूर्चबीजं त्रिधा जप्त्वा कारयेदघमर्षणम् । दद्याञ्जलाञ्जलींस्त्रीन् वै वरुणाय ततः परम् ॥ ४८ ॥ सोमाय भानवे पश्चाज्जलादुत्थाय वाससी । परिधाय ततो मन्त्री यथाविधि समाचरेत् ॥ ४६ ॥ तिलकं रक्तगन्धेन गोपीनां चन्दनेन तु । देव्यस्त्रं विलिखेद् भाले ताराबीजं ततो हृदि ॥ ५० ॥ शक्तिमध्यगतं कुर्यात् प्राणायामं समाचरेत् । आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् ॥ ५१ ।। आत्मविद्याशिवैस्तत्वैराचमेत् साधकोत्तमः । त्रिकोणे मूलमन्त्रेण सवित्रे हंसकं जपन् ॥ ५२ ॥ उपस्थाप्य जपेद् देवि गायत्रीं शृणु सुन्दरि । तारायै विद्महे प्रोक्त्वा महोग्रायै च धीमहि ॥ ५३ ॥ तन्नो देवीति-शब्दान्ते धियो यो नः प्रचोदयात् । गायत्र्येषा समाख्याता सर्वपापनिकृन्तनी ॥ ५४ ॥ वामपादं ततः कुर्याद् दक्षपादे महेश्वरि । उपस्थाय पुनर्हंसमूर्ध्वबाहुस्त्रिधा जपेत् ॥ ५५ ॥