सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः पटलः । ३ शृणु चार्वङ्गि देवेशि सर्वसारस्वतप्रदाम् । सर्वबीजं समुद्धृत्य द्वितीयं बीजकं शृणु ॥ २० ॥ जृम्भणान्तं त्यक्तपार्श्वं प्रस्थानवारकं युतम् । तुरीयस्वरसंयुक्तं चन्द्रबिन्दुविराजितम् ॥ २१ ॥ बीजं नीलसरस्वत्यास्तृतीयं शृणु भैरवि । सर्वस्याद्यं समादाय तस्याद्यं तत्र योजयेत् ॥ २२ ॥ यात्रानिवारणं तत्र योजयेच्च महेश्वरि । व्य(घ)ङ्गवर्णयुतं कुर्यान्नादबिन्दुविराजितम् ॥ २३ ॥ कूर्चास्त्रेऽन्ते समायोज्य मन्त्रराजं समुद्धरेत् । पञ्चाक्षरी महाविद्या श्रीमन्नीलसरस्वती ॥ २४ ॥ अनया सदृशी विद्या त्रैलोक्ये चातिदुर्लभा । जपमात्रेण सर्वेषां साधकानां विमुक्तिदा ॥ २५ ॥ अतिरिक्तश्रमो ह्यत्र नास्ति हे!सुरपूजिते । सारात् सारतरं देवि सर्वतत्रेषु गोपितम् ॥ २६ ॥ वशिष्ठोऽस्य ऋषिः प्रोक्तो बृहती च्छन्द उच्यते । नीलसरस्वती प्रोक्ता देवता कार्यसिद्धये ॥ २७ ॥ कवित्वार्थे विनियोगः सर्वसिद्धिसमृद्धिदः । हूँबीजमस्त्रं शक्तिः स्यादेवमृष्यादिकल्पना ॥ २८ ॥ उत्थाय चोत्तरे यामे चिन्तयेत् तारिणी पराम् । मूलादिब्रह्मरध्रान्तं बिसतन्तुतनीयसीम् ॥ २६ ॥ मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् । सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३० ॥ तडित्कोटिसमप्रख्यां कालानलशिखोपरि । तत्प्रभापटलव्याप्तिपटलाङ्कितदेहवान् ॥ ३१ ॥ १ 'कामानन्दशिखो' ख. पाठः । २ 'मण्डल ख. पाठः ।