सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ त्रयोविंशः पटलः। भद्रकाली (२०) विशालाक्षी कामदात्री कलात्मिका ॥४॥ नीलवाणी महागौरसर्वाङ्गा सुन्दरी-परा । सर्वसंपत्प्रदा भीमनादिनी वरवर्णिनी ॥ १० ॥ वरारोहा (३०) शिवरुहा महिषासुरघातिनी । शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता ।। ११ ।। सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा । कोमलाड़्गी विधात्री च विधातृवरदायिनी (४०) ॥ १२ ॥ पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी । कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा ॥ १३ ॥ मत्ताड्गी मदनप्रीता मदापूर्णितलोचना (५०)। मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी ॥ १४ ॥ नरमुण्डस्रजा देवी खङ्गहस्ता भयानका । अट्टहासयुता पद्मा पद्मरागोपशोभिता ॥ १५ ॥ वराभयप्रदा (६०) काली कालरात्रिस्वरूपिणी । स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा ॥ १६ ॥ शरतज्योत्स्ना च संह्लादा विपरीतरतातुरा । मुक्तकेशी (७०) छिन्नजटा जटाजूटविलासिनी ॥ १७ ॥ सर्पराजयुता-भीमा स(र्व र्प)राजोपरि-स्थिता । श्मशानस्था महानन्दिस्तुता संदीप्तलोचना ॥ १८ ॥ शवासनरता नन्दा सिद्धचारणसेविता (८०) । बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी ॥ १६ ॥ गायत्री चैव सावित्री महानीलसरस्वती । लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता ॥ २० ॥ व्याघ्रचर्मावृता (80) मेध्या त्रिवलीवलयाञ्चिता ।