सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ त्रयोविंशः पटलः । . श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ १ ॥ श्रीभैरव उवाच । साधु पृष्टं महादेवि अकथ्यं कथयामि ते । न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि ॥ २ ॥ प्राणाधिकप्रियतरा भवती मम मोहिनी । क्षणमात्रं न जीवामि त्वां विना परमेश्वरि ॥ ३ ॥ यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् । तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः ॥ ४ ॥ शृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् । सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः ॥ ५ ॥ देवता भैरवो देवि पुरुषार्थचतुष्टये । विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः ॥ ६ ॥ महाकाली जगद्धात्री जगन्माता जगन्मयी । जगदम्बा जगत्सारा जगदानन्दकारिणी (१०) ॥ ७ ॥ जगद्विध्वंसिनी गौरी दुःखदारिद्यनाशिनी । भैरवभाविनी भावानन्ता सारस्वतप्रदा ॥ ८ ॥ चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला । म