सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः। २४३ - - दण्डप्रिया दण्डरता दण्डताडनतत्परा । दण्डभीता दण्डगता दण्डसंमर्दने-रता ॥ ११६ ॥ वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी । आद्या-दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ॥ ११७ ।। क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी । विशालावयवा मेध्या त्रिवलीवलया-शुभा ॥ ११८ ॥ मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी । मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ॥ ११६ ॥ चएडरूपा महाचएडा चण्डिका चएडनायिका । चण्डोग्रा च चतुर्वर्गा तथा चण्डावती-शिवा ॥ १२० ॥ नीलदेहा नीलवर्णा नीलेन्दीवरलोचना । नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी ॥ १२१ ॥ भैरवी भैरवप्रीता तथा भैरवमोहिनी । मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा ॥ १२२ ॥ विषमग्ना विषरता विषभक्ष्या जया तथा । काकपक्षधरा नित्या सर्वविस्मयकारिणी ॥ १२३ ।। गदिनी कामिनी खड्गा मुण्डमालाविभूषिता । योगेश्वरी योगरता योगानन्दस्वरूपिणी ॥ १२४ ॥ आनन्दभैरवी नन्दा तथानन्दजनप्रिया । नलिनी ललना शुभ्रा शुभाननविराजिता ॥ १२५ ।। ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा । बलिभक्ता बलिरता बलिभोग्या महारता ॥ १२६ ॥ फलभोग्या फलरसा फलदात्री फलप्रिया । फलिनी फलसंरक्ता फलाफलनिवारिणी ॥ १२७ ।।