सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । २३६ दण्डभीता दण्डगता दण्डसंमर्दने रता । सुवेदिदण्डमध्यस्था भूर्भुवःस्वःस्वरूपिणी ॥ ६८ ॥ आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः । क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ॥ ६६ ॥ विशालावयवा मेध्या त्रिवलीवलया शुभा । मदोन्मत्ता मदरता मत्तासुरविनाशिनी ॥ ७० ॥ मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी । चएडरूपा महाचण्डी चण्डिका चण्डनायिका ॥ ७१ ।। चण्डोग्रा चएडवर्णा प्रचण्डा (५००) चण्डावती शिवा । नीलाकारा नीलवर्णा नीलेन्दीवरलोचना ॥ ७२ ॥ खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी । भीमा च भीमवदना महाभीमा भयानका ।। ७३ ॥ कल्याणी मङ्गला शुद्धा तथा परमकौतुका । परमेष्ठी पररता पर(ा)त्परतरा परा ॥ ७४ ।। परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी । नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी ॥ ७५ ॥ त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया । भैरवी भैरवप्रीता तथा भैरवमोहिनी ॥ ७६ ॥ मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा । विषमना विषरता विषरक्षा जयद्रथा ॥ ७७ ॥ काकपक्षधरा नित्या सर्वविस्मयकारिणी । गदिनी कामिनी खड्गमुण्डमालाविभूषिता ।। ७८ ।। योगीश्वरी योगमाता योगानन्दस्वरूपिणी । आनन्दभैरवी नन्दा तथा नन्दजनप्रिया ॥ ७९ ॥