सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३७ द्वाविंशः पटलः । रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता | । रणप्रीता रणरता रणासुरविनाशिनी ॥ ४४ ॥ रणाग्रवर्तिनी (३००) राणा रणाग्रा रणपण्डिता । जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा ॥ ४५ ॥g रतिप्रिया रतिरता रतिभक्ता रतातुरा । रतिभीता रतिगता महिषासुरनाशिनी ॥ ४६ ।। यो रक्तपा रक्तसंप्रीता रक्ताख्या रक्तशोभिता । रक्तरूपा रक्तगता रक्तखर्परधारिणी ॥ ४७ ॥ गलच्छोणितमुण्डाली कण्ठमालाविभूषिता । वृषासना वृषरता वृषासनकृताश्रया ।। ४८ ॥ व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा । कामाङ्गी परमा प्रीता परासुरनि(वा रा)सिनी ॥ ४६ ॥ तरुणा तरुणप्राणा तथा तरुणमर्दिनी । तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती ॥ ५० ॥ स्वप्नावती स्वप्नरता नारसिंही महालया । अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा ॥ ५१ ॥ मन्दाकिनी मन्दरता महानन्दा वरप्रदा । मानदा मानिनी मान्या माननीया मदातुरा ॥ ५२ ।। मदिरा मदिरोन्मादा मदिराक्षी मदालया । सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता ॥ ५३ ॥ जयप्रदा जयरता दुर्ज(या?य्या)सुरनाशिनी । दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी ॥ ५४ ॥ सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी । कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ॥ ५५ ॥