सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ बृहन्नीलतन्त्रम् । राक्षसी डाकिनी देवमयी सर्वजगजया । श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी ॥ ३२ ॥ पतिव्रता पतिरता पतिभक्तिपरायणा । सिद्धिदा सिद्धिसंदात्री तथा सिद्धजनप्रिया ॥ ३३ कर्तिहस्ता शिवारूढा शिवरूपा शवासना ।। तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी ॥ ३४ ॥ चारुचित्रा चारुवर्णा चारुकेशसमाकुला | May । चार्वङ्गी चञ्चला लोला चीनाचारपरायणा ॥ ३५ ॥ चीनाचारपरा लज्जावती जीवप्रदाऽनघा । सरस्वती तथा लक्ष्मीर्महानीलसरस्वती ।। ३६ ॥ गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी । विशिष्टा महती मान्या तथा सौम्यजनप्रिया ॥ ३७ ॥ भयदात्री भयरता भयानकजनप्रिया । वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा ॥ ३८ ॥ ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला | रजःप्रीता रजोरक्ता रजःसंसर्गवर्धिनी ॥ ३९ ॥ रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता । कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता ॥ ४० ॥ रेवती रेवतप्रीता रेवा चैरावती शुभा । शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी ॥ ४१ ।। पद्मालया महापद्मा पद्मिनी पद्मवल्लभा पद्मप्रिया पद्मरता महापद्मसुशोभिता ॥ ४२ ॥ शूलहस्ता शूलरता शूलिनी शूलसङ्गिका । पि(णा?ना)कधारिणी वीणा तथा वीणावती मघा ॥ ४३ ॥