सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३५ द्वाविंशः पटलः । दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा । प्रेतभूषणसंप्रीता प्रेतदोर्दण्डपण्टिका ॥ २० ॥ शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी । श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा ॥ २१ ॥ शिवप्रीता शिवरता शिवासनसमाश्रया । पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा ॥ २२ ।" नरमुण्डधरा भीमा भीमासुरविनाशिनी । दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी ॥ २३ ॥ दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी । घोरासना घोररूपा सुप्रान्ते-रक्तधारिका ।। २४ महाध्वनिः शिवासक्ता महाशब्दा महोदरी । कामातुरा कामसक्ता प्रमत्ता शक्तभावना ॥ २५ ।। समुद्रनिलया देवी महामत्तजनप्रिया । कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी ॥ २६ ॥ वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी । नरमुण्डसृजा गीता मालिनी मान्यभूषिता ॥ २७ ॥ चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा । जगन्माता जगद्धात्री जगती मुक्तिदा परा ॥ २८ ॥ जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी । जगजीवमयी हैमवती माया महाकचा ॥ २६ ॥ नागाङ्गी संहृताङ्गी च नागशय्यासमागता । कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी (२००) ॥ ३० ॥ नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा । विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी ॥ ३१ ॥