सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३४ बृहन्नीलतन्त्रम् । कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी । कन्या कुमारी गौरी तु कृष्णदेहा महामनाः ॥ ८ ॥ कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी । पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा ।' ६ ॥ कलानाथप्रिया देवी कुलकान्ताऽपराजिता । उग्रतारा महोग्रा च तथा चैकजटा शिवा ॥ १० ॥ नीला घना बलाका च कालदात्री कलात्मिका । नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला ॥ ११ ॥ वरारोहा महाबाणा किशोरी युवती सती । दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा ॥ १२ ॥ मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी । रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही ॥ १३ ॥ घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी । नारसिंही महारौद्री नीलरूपा वृषासना ॥ १४ ॥ विलोचना विरूपाक्षी रक्तोत्पलविलोचना । पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा (१००) ॥ १५ ॥ पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला । प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी ॥ १६ ॥ अट्टहासा महोच्छासा महाविघ्नविनाशिनी । कोटराक्षी कुशग्रीवा कुलतीर्थप्रस(धिनी ॥ १७ ॥ कुलगर्तप्रसन्नास्या महती कुलभूषिका । बहुवाक्यामृतरसा चण्डरूपाति(रो वे)गिनी ॥ १८ ॥ वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा । चण्डिका कालवदना सुतीक्ष्णनासिका तथा ॥ १६ ॥