सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वाविंशः पटलः । श्रीदेव्युवाच । पूर्वx हि सूचितं देव कालीनामसहस्रकम् । तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति ॥ १ ॥ श्रीभैरव उवाच । तत्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् । शृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् ॥ २ ॥ ( अस्याः श्रीकालीदेव्याः मन्त्रसहस्रनामस्तोत्रस्य महाका- लभैरव ऋषिः अनुष्टुप् छन्दः श्रीकाली देवता ऋीँ बीजं हूँ शक्तिः ह्री कीलकं धर्मार्थकाममोक्षार्थे विनियोगः) । न्यासादि, कालिका कामदा कुल्ला भद्रकाली गणेश्वरी । भैरवी भैरवप्रीता भवानी भवमोचिनी ॥ ३ ।। कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी । महाकालरता सूक्ष्मा कौलव्रतपरायणा ॥ ४ ॥ कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना । गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता ।। ५ ॥ काकिनी वर्णरूपा च महाकालकुटुम्बिनी । कामहन्त्री कामकला कामविज्ञा महोदया ॥ ६ ॥ कान्तरूपा महालक्ष्मीर्महाकालस्वरूपिणी । कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका ॥ ७ ॥