सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ बृहन्नीलतन्त्रम् । वामहस्ते तदाधाय तिलकं कारयेद् यदि । सर्वसंपत्तिमान् भूत्वा मोदते पृथिवीतले ॥ ३८ ॥ राजानोऽपि च दासत्वं भजन्ते किं परे जनाः । तस्य पादपद्मद्वन्द्वं रा(ज्ञःज्ञां)किरीटभूषणम् ।। ३६ ॥ सभायां जायते देवि बृहस्पतिरिवापरः । इति ते कथितं गुप्तमन्त्रजापं महाधनम् ॥ ४० ॥ मन्त्रराजं महादेवि कथितं नगनन्दिनि । गोपनीयं पशोरग्रे सिद्धमन्त्रं सदा शिवे ॥ ४१ " इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (ताराकवच-गुप्तमन्त्रनि- रूपणं) एकोनविंशः पटलः ॥ १६ ॥ अथ विंशः पटलः । श्रीदेव्युवाच । सर्व संसूचितं देव नाम्नां शतं महेश्वर । यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १ ॥ पठित्वा परमेशान हठात् सिद्ध्यति साधकः । नाम्नां शतं महादेव कथयस्व समासतः ॥ २ ॥ 4