सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२३ एकोनविंशः पटलः । इति ते कथितं गुह्यं कवचं देवि दुर्लभम् । अथ वक्ष्ये महेशानि गोपनीयं प्रयत्नतः ॥ २६ ॥ गुप्तमन्त्रं गुप्तजापं शृणुष्व क(म)लानने । महाशक्ति. समुद्धृत्य मातङ्गीं परमेश्वरीम् ॥ २७ ॥ वह्निबीजं महेशानि बीजत्रयमुदाहृतम् । बीजत्रयात्मकं मन्त्रं सर्वसारस्वतप्रदम् ॥ २८ ॥ एकादशसहस्रं तु पुरश्चरणमिष्यते । होमयेत् तद्दशांशेन दशांशेनैव तर्पणम् ॥ २६ ॥ अभिषेकं दशांशेन भोजयेद् ब्राह्मणान् दश । मधूनि पायसं चैव महाज्यं च महेश्वरि ॥ ३० ॥ जुहुयाद् भक्तिभावेन सर्वतन्त्रेषु गोपितम् । अनेन मन्त्रराजेन साधयेत् तारिणीं शुभाम् ॥ ३१ ॥ ततः सिद्धो महादेवि भवत्येव महेश्वरि । युवतीयोनिदेशे तु हस्तमारोप्य सुन्दरि ॥ ३२ ॥ उत्तरास्यो महेशानि भूत्वा परमसुन्दरीम् । तारिणीं भावयेद् देवि मनसा काममोहिनीम् ॥ ३३ ॥ संभाव्य परमेशानि योनिमध्ये महेश्वरि । तत्र मुखं समानीय जपेदष्टोत्तरं शतम् ॥ ३४ ॥ सिद्धमन्त्री महेशानि जायते नात्र संशयः । पञ्चदिनप्रयोगेन कुबेर इव जायते ॥ ३५ ॥ सर्वैश्वर्ययुतो भूत्वा विहरेत् क्षितिमण्डले । अष्टोत्तरशतं जप्यं स्तनमर्दनपूर्वकम् ॥ ३६ ॥ क्षिपेत् लिङ्ग योनिगर्ते लघु शीर्षे च मस्तकम् । घाताघातेन देवेशि शुक्रमुत्सार्य सुन्दरि ॥ ३७ ।