सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० बृहन्नीलतन्त्रम् । । २०३ ॥ नाभक्ताय प्रदातव्यं पथ्यन्तरपराय च । न देयं देवदेवेशि गोप्यं सर्वागमेषु च ॥ पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च । न स्तवं दर्शयेत् कापि संदर्श्य शिवहा भवेत् ॥ २०४ ॥ पठनीयं सदा देवि सर्वावस्थासु सर्वदा । यः स्तोत्रं कुलनायिके प्रतिदिनं भक्त्या पठेद् मानवः फा स स स्याद्वित्तचयैर्धनेश्वरसमो विद्यामदैर्वाक्पतिः । जापान सौन्दर्येण च मूर्तिमान् मनसिजः कीर्त्या च नारायणः शक्त्या शङ्कर एव सौख्यविभवैर्भूमेः पतिर्नान्यथा ।२०५॥ इति ते कथितं गुह्यं तारानामसहस्रकम् अस्मात् परतरं स्तोत्रं नास्ति तन्त्रेषु निश्चयः ॥ २०६ "^" इति श्रीबृहन्नीलतत्रे भैरवभैरवीसंवादे (तारासहस्रनामनिरू- पणं अष्टादशः पटलः ॥ १८ ॥ अथ एकोनविंशः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महेशानि कवचं परमाद्भुतम् । रात यज्ज्ञात्वा साधकाः सर्वे अवश्यं मुक्तिमाप्नुयुः ॥ १ ॥ 'शौर्य' । 'सर्व' ख. पाठः ।