सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २१६ धनधान्यविहीना च रोगशोकाकुला च या । सापि चैतद् महादेवि भूर्जपत्रे लेखापयेत् ॥ ११ ॥ सव्ये भुजे च बध्नीयात् सर्वसौख्यवती भवेत् । FIPELE एवं पुमानपि प्रायो दुःखेन परिपीडितः ।। १६२ ।। सभायां व्यसने घोरे विवादे शत्रुसंकटे । 159 p चतुरङ्गे च तथा युद्धे सर्वत्रापत्प्रपीडिते ॥ १६३ ॥ स्मरणादेव कल्याणि संक्षयं यान्ति दूरतः । F पूजनीयं प्रयत्नेन शून्यागारे शिवालये ।। १६४ ॥ बिल्वमूले श्मशाने च तटे वा कुलमण्डले । शर्करासवसंयुक्तैर्भक्तैर्दुग्धैः सपायसैः ॥ १६५ ॥ अपूपापिष्टसंयुक्तैर्नैवेद्यैश्च यथोचितैः ।

निवेदितं च यद्रव्यं भोक्तव्यं च विधानतः ।। १६६ ॥ तन्न चेद् भुज्यते मोहाद् भोक्तुं नेच्छन्ति देवताः । अनेनैव विधानेन योऽर्चयेत् परमेश्वरीम् || १६७ । स भूमिवलये देवि साक्षादीशो न संशयः । महाशङ्खेन देवेशि सर्वं कार्यं जपादिकम् ॥ १६८ ॥ कुलसर्वस्वकस्यैवं प्रभावो वर्णितो मया । न शक्यते समाख्यातुं वर्षकोटिशतैरपि ॥ १६ ॥ किञ्चिद् मया च चापल्यात् कथितं परमेश्वरि । जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥ २०० ॥ कुलीनाय प्रदातव्यं ताराभक्तिपराय च । अन्यभक्ताय नो देयं वैष्णवाय विशेषतः ॥ २०१ ॥ कुलीनाय महेच्छाय भक्तिश्रद्धापराय च । FER महात्मने सदा देयं परीक्षितगुणाय च ॥ २०२ ॥ ASIENT १ लिखेत् ततः ख. पाठः । २ 'अरि' ख. पाठः । 6 .