सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ बृहन्नीलतन्त्रम् । यानि नामानि सन्त्यस्मिन् प्रसङ्गाद् मुरवैरिणः । ग्राह्याणि तानि कल्याणि नान्यान्यपि' कदाचन ॥ १७६ ।। हरेर्नाम न गृह्णीयाद् न स्पृशत् तुलसीदलम् । नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ॥ १८० ॥ सिन्दूरकरवीराद्यैः पुष्पर्लोहितकैस्तथा । योर्चयेद् भक्तिभावेन तस्यासाध्यं न किञ्चन ॥ १८१ ॥ वातस्तम्भं जलस्तम्भं गतिस्तम्भं विवस्वतः । वह्नेः स्तम्भं करोत्येव स्तवस्यास्य प्रकीर्तनात् ।। १८२ ॥ श्रियमाकर्षयेत् तूर्णमानृण्यं जायते हठात् । यथा तृणं दहेद् वह्निस्तथारीन् मर्दयेत् क्षणात् ॥ १८३ ।। मोहयेद् राजपत्नीश्च देवानपि वशं नयेत् । यः पठेत् शृणुयाद् वापि एकचित्तेन सर्वदा ॥ १८४ ॥ दीर्घायुश्च सुखी वाग्मी वाणी तस्य वशङ्करी । सर्वतीर्थाभिषेकेण गयाश्राद्धेन यत् फलम् ॥ १८५ ॥ तत्फलं लभते सत्यं यः पठेदेकचित्ततः । येषामाराधने श्रद्धा ये तु साधितुमुद्यताः ।। १८६ ॥ तेषां कृतित्वं सर्व स्याद् गतिर्देवि परा च सा । ऋतुयुक्तलतागारे स्थित्वा दण्डेन ताडयेत् ॥ १८७ ॥ जप्त्वा स्तुत्वा च भक्त्या च गच्छेद् वै तारिणीपदम् । अष्टम्यां च चतुर्दश्यां नवम्यां शनिवासरे ।। १८८ ।। संक्रान्त्यां मण्डले रात्रौ अमावास्यां च योडर्चयेत् । वर्षं व्याप्य च देवेशि तस्याधीनाश्च सिद्धयः ॥ १८६ ॥ सुतहीना च या नारी दौर्भाग्यामयपीडिता । वन्ध्या वा काकवन्ध्या वा मृतगर्भा च याङ्गना ॥ १० ॥ ५'तु' ख. पाटः । २ 'शैत्यं' ख. पाठः । ३ 'पते' ख. पाट ।