सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१७ अष्टादशः पटलः । रजनीकरपूर्णास्या रक्तोत्पलविलोचना । लाङ्गलिप्रेमसंतुष्टा लाङ्गलिप्रणयप्रिया ॥ १६७ ॥ लाक्षारुणा च ललना लीला लीलावती लया । लकेश्वरगुणप्रीता लकेशवरदायिनी ॥ १६८ ॥ लवङ्गीकुसुमप्रीता लवङ्गकुसुमस्रजा' । धाता विवस्वद्गृहिणी विवस्वत्प्रेमधारिणी ॥ १६६ ॥ शवोपरिसमासीना शववक्षःस्थलस्थिता । शरणागतरक्षित्री शरण्या श्रीः शरद्गुणा ॥ १७० ।। षट्कोणमध्येमध्यस्था संपद(ह र्थ)निषेविता । हूँकाराकारिणी देवी हूँकाररूपशोभिता ॥ १७१ ॥ क्षेमङ्करी तथा क्षेमा क्षेमधामविवर्द्धिनी । क्षेमाम्नाया तथाज्ञा च इडा ईश्वरवल्लभा ॥ १७२ ॥ उग्रदक्षा तथा चोग्रा अकारादिस्वरोद्भवा । ऋकारवर्णकूटस्था ऋकारस्वरभूषिता ॥ १७३ ॥ एकारा च तथा चैका एकाराक्षरवासिता । ऐष्टा चैषा तथा चौषा औकाराक्षरधारिणी ॥ १७४ ॥ अंअःकारस्वरूपा च सर्वागमसुगोपिता (१०००) । इत्येतत् कथितं देवि तारानामसहस्रकम् ॥ १७५ ॥ य इदं पठति स्तोत्रं प्रत्यहं भक्तिभावतः । दिवा वा यदि वा रात्रौ सन्ध्ययोरुभयोरपि ॥ १७६ ॥ स्तवराजस्य पाठेन राजा भवति किङ्करः । सर्वागमेषु पूज्यः स्यात् सर्वतन्त्र स्वयं हरः ॥ १७७ ।। शिवस्थाने श्मशाने च शून्यागारे चतुष्पथे । य पठेच्छृणुयाद् वापि स योगी नात्र संशयः ॥ १७८ ।। १ 'मोत्सुका' ख. । २ 'चक्र' ख. पाठः । '