सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २१३ घोरा घोरवती घोष्या' घोरपुत्री घनाचला' । । चर्चरी चारुनयना चारुवक्त्रा चतुर्गुणा ॥ ११ ॥ चतुर्वेदमयी चण्डी चन्द्रास्या चतुरानना । चलच्चकोरनयना चलत्खञ्जनलोचना ॥ १२० ॥ चलदम्भोजनिलया चलदम्भोजशोभिता' । छत्री छत्रप्रिया छत्रा छत्रचामरशोभिता ॥ १२१ ॥ छिन्नछदा छिन्नशिराश्छिन्ननासा छलात्मिका । छलाढ्या छलसंत्रस्ता छलरूपा छलस्थिरा ॥ १२२ ।। छकारवर्णनिलया छकाराढ्या छलप्रिया । छद्मिनी छद्मनिरता छद्मच्छद्मनिवासिनी ॥ १२३ ।। जगन्नाथप्रिया जीवा जगन्मुक्तिकरी मता । जीर्णा जीमूतवनिता जीमूतैरुपशोभिता ॥ १२४ ॥ जामातृवरदा जम्मा जमलार्जुनभञ्जिनी । झर्झरी झाकृतिर्झल्ली झरी (७००) झर्झारिका तथा ॥ १२५ ॥ टङ्कारकारिणी टीका सर्वटङ्कारकारिणी । ठंकराङ्गी डमरुका डाकारा डमरुप्रिया ॥ १२६ ॥ ढकारावरता नित्या तुलसी मणिभूषिता । तुला च तोलिका तीर्णा तारा तारणिका तथा ॥ १२७ ॥ तन्त्रविज्ञा तन्त्ररता तन्त्रविद्या च तन्त्रदा । तान्त्रिकी तन्त्रयोग्या च तन्त्रसारा च तन्त्रिका ।। १२८ ।। तन्त्रधारी तन्त्रकरी सर्वतन्त्रस्वरूपिणी । तुहिनांशुसमानास्था तुहिनांशुसमप्रभा ॥ १२६ ॥ तुषाराकरतुल्याङ्गी तुषाराधारसुन्दरी । तन्त्रसारा तन्त्रकरी तन्त्रसारस्वरूपिणी ॥ १३० ॥ १ 'घोषा' ख. । २ ख. । ३ 'लोचना' ख. पाठः । 6 घनालया