सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २०६ शरण्या कमला प्रीतिर्विमलानन्दवर्धिनी । कपर्दिनी कराला च निर्मला देवरूपिणो ।। ७१ ॥ उदीर्णभूषणा भव्या सुरसेना महोदरी । Fee श्रीमती शिशिरा नव्या शिशिराचलकन्यका ।। ७२ ॥ सुरमान्या सुरश्रेष्ठा ज्येष्ठा प्राणेश्वरी स्थिरा । तमोघ्नी ध्वान्तसंहत्री प्रयतात्मा पतिव्रता ॥ ७३ ।। प्रद्योतिनी रथारूढा सर्वलोकप्रकाशिनी । मेधाविनी महावीर्या हंसी संसारतारिणी ॥ ७४ प्रणतप्राणिनामातिर्हारिणी दैत्यनाशिनी । डाकिनी शाकिनीदेवी वरखट्वाङ्गधारिणी ॥ ७५ ।। कौमुदी कुमुदानन्दा कौलिका कुलजामरा । गर्विता गुणसंपन्ना नगजा खगवाहिनी ।। ७६ ॥ चन्द्रानना महोग्रा च चारुमूर्धजशोभना । मनोज्ञा माधवी मान्या (४००) माननीया सतां सुहृत् ॥ ७७ ॥ ज्येष्ठा श्रेष्ठा मघा पुष्या धनिष्ठा पूर्वफाल्गुनी । रक्तबीजनिहत्री च रक्तबीजविनाशिनी ।। ७८ ।। चण्डमुण्डनिहत्री च चण्डमुण्डविनाशिनी । कर्त्री हर्त्री सुकर्त्री च विमलामलवाहिनी ॥ ७९ ॥ विमला भास्करी वीणा महिषासुरघातिनी । कालिन्दी यमुना वृद्धा सुरभिः बालिका सती ।। ८० ॥ कौशल्या कौमुदी मैत्रीरूपिणी चाप्यरुन्धती । पुरारिगृहिणी पूर्णा पूर्णानन्दस्वरूपिणी ॥ ८१ ।। पुण्डरीकाक्षपत्नी च पुण्डरीकाक्षवल्लभा । संपूर्णचन्द्रवदना बालचन्द्रसमप्रभा ॥ ८२ ॥ १ 'नन्दा' ख. । २ 'परि' ख. । ३ 'कुन्दा' ख. पाठः । ४ . ५ 'भीमा' ख. । ६ युवतिः' ख. पाठः . , महागुणा' ख. पाठः।