सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ बृहन्नीलतन्त्रम् । वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदा सदा । उग्रकाली महाकाली भद्रकाली च दक्षिणा ॥ ५ ॥ भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा । शूलिनी शूलहस्ता च कर्त्रीखर्परधारिणी ॥ ६० ॥ महावंशसमुद्भूता मयूरवरवाहना । महाशङ्खरता रक्तो रक्तखर्परधारिणी ॥ ६१ ॥ रक्ताम्बरधरा रामा रमणी सुरनायिका । मोक्षदा शिवदा श्यामा मदविभ्रममन्थरा ॥ ६२ ॥ परमानन्ददा ज्येष्ठा योगिनी गणसेविता । सारा जाम्बवती चैव सत्यभामा नगात्मजा ॥ ६३ ॥ रौद्रा रौद्रबला घोरा रुद्रसारारुणात्मिका । रुद्ररूपा महारौद्री (३००) रौद्रदैत्यविनाशिनी ॥ ६४ ॥ कौमारी कौशिकी चण्डाँ कालदैत्यविनाशिनी । शम्भुपत्नी शम्भुरता शम्भुजाया महोदरी ॥ ६५ ॥ शिवपत्नी शिवरता शिवजाया शिवप्रिया । हरपत्नी हररता हरजाया हरप्रिया ।। ६६ ॥ मदनान्तककान्ता च मदनान्तकवल्लभा । गिरिजा गिरिकन्या च गिरीशस्य च वल्लभा ॥ ६७ ।। भूता भव्या भवा स्पष्टा पावनी परपालिनी । अदृश्या च व्यक्तरूपा इष्टानिष्टप्रवर्द्धिनी ॥ ६८ ॥ अच्युता प्रच्युतप्राणा प्रमदा वासवेश्वरी । अपांनिधिसमुद्भूता धारिणी च प्रतिष्ठिता ॥ ६६ ।। उद्भवा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी । कमला पुष्पदेहा च कामिनी कञ्जलोचना ॥ ७० ॥ मला' ख. । २ 'शक्का' ख. पाठः । ३ 'विद्या' ख. पाठः । १ ? .