सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २०७ हरप्रिया गिरिसुता हरपत्नी तपस्विनी । । महाव्याधिहरा देवी महाघोरस्वरूपिणी ।। ४७ ॥ महापुण्यप्रभा भीमा मधुकैटभनाशिनी । म शङ्खिनी वज्रिणी धात्री तथा पुस्तकधारिणी ।। ४८ ॥ चामुण्डा चपला तुङ्गा शुम्बदैत्यानिकृन्तनी | Epapihas शान्तिर्निद्रा महानिद्रा पूर्णनिद्रा च रेणुका ॥ ४६ ॥ कौमारी कुलजा कुन्ती' कौलव्रतपरायणा । वनदुर्गा सदाचारा द्रौपदी द्रुपदात्मजा ॥ ५० ।। यशस्विनी यशस्या च यशोधात्री यशःप्रदा । सृष्टिरूपा महागौरी निशुम्बप्राणनाशिनी । ५१ ॥ DIH पद्मिनी (२००) वसुधा पृथ्वी रोहिणी विन्ध्यवासिनी । शिवशक्तिर्महाशक्तिः शङ्खिनी शक्तिनिर्गतो ॥ ५२ ।। दैत्यप्राणहरा देवी सर्वरक्षणकारिणी । क्षान्तिः क्षेमङ्करी चैव बुद्धिरूपा महाधना ॥ ५३ ॥ श्रीविद्या भैरवी भव्या भवानी भवनाशिनी । तापिनी भाविनी सीता तीक्ष्णतेजःस्वरूपिणी ॥ ५४ ।। दात्री दानपरा काली दुर्गा दैत्यविभूषणा । महापुण्यप्रदा भीमा मधुकैटभनाशिनी ॥ ५५ ॥ पद्मा पद्मावती कृष्णा तुष्टा पुष्टा तथोर्वशी । वज्रिणी वज्रहस्ता च तथा नारायणी शिवा ॥ ५६ ॥ खङ्गिनी खङ्गहस्ता च खडखपरधारिणी । देवाङ्गना देवकन्या देवमाता पुलोमजा ॥ ५७ | HD सुखिनी स्वर्गदात्री च सर्वसौख्यविवर्धिनी । शीला शीलावती सूक्ष्मा सूक्ष्माकारा वरप्रदा ॥ ५८ ॥ १.कान्तिः' ख. । २ 'नाशिनी' ख.। ३ 'भय' ख. । ४'मान्या' ख. पाठः ।