सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः । २०१ प्राणायामं षडङ्गं च कुर्याच्चान्ते महेश्वरि । अमावास्या पौर्णमासी श्राद्धीयदिवसे तथा ॥ १३७ ।। संक्रान्तौ परमेशानि सन्ध्यां चैव समाचरेत् । चतुर्विधानि कर्माणि देवका(ष्टे?र्ये)षु पार्वति ॥ १३८ ।। आगमं नु तथा विद्धि यतो नित्यागमक्रिया । सन्ध्यां सायन्तनीं कुर्याद् द्वादश्यादिष्वपि प्रिये ॥ १३६ ॥ अकुर्वन् निरयं याति एकमेव हि मद्वचः । इति ते कथितं दिव्यमाह्निकाचारमुत्तमम् ॥ १४० ॥ त्रिःसन्ध्यां परमेशानि कुर्यात् साधकसत्तमः । नास्ति यस्यादरस्तत्र न स ब्राह्मण उच्यते ॥ १४१ ।। क्रुद्धा भगवती तस्य कामान् इष्टान् निहन्ति वै । संक्षेपेणैव देवेशि शृणु पूजाविधिं शिवे ॥ १४२ ॥ आदौ ऋष्यादिविन्यासः करशुद्धिस्ततः परम् । अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च ॥ १४३ ।। तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् । ध्यानं पूजा जपश्चैतत् सर्वतन्त्रेष्वयं क्रमः ॥ १४४ ॥ बलिदानं तथा कार्यं यथावत् तत्रवेदिमिः । पूजयेद् भैरवं दुर्गां तथा चैव महेश्वरीम् ॥ १४५ ॥ वृषभं नन्दिनं चैव अतियत्नेन पूजयेत् । महाकालं यजेद् धीमान् सर्वागमविशारदः ॥ १४६ ॥ चक्रराजं पूजयित्वा सर्वसिद्धीश्वरो भवेत् । आदौ लिङ्गं महादेवं पूजयेद् यत्नतः शिवे ॥ १४७ ॥ तस्मिंश्चैव हि समये स्वेष्टदेवं प्रपूजयेत् । तस्माद् निर्माल्यपुष्पं च गृह्णीयाद् भक्तिभावतः ॥ १४८ ॥