सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०० बृहन्नीलतन्त्रम् । भ्रूणहत्या सुरापानं सुवर्णहरणं तथा । गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् ॥ १२५ ॥ सर्वमेतत् पुनातीयं महाभैरवरूपधृत् । द्विभुजां पीतवसनां नानालङ्कारभूषिताम् ॥ १२६ ।। रक्तवर्णां कृशाङ्गीं च त्रिवलीवलयोज्ज्वलाम् । पुस्तकं परमं दिव्यं दक्षिणे विभ्रतीं शुभाम् ॥ १२७ ॥ शिक्षासूत्रं तथा वामे बिभ्रतीं नयनत्रयाम् । कौशेयवसनां चापि देवीं सन्ध्यां विभावयेत् ।। १२८ ॥ इति ते कथितं दिव्यं ध्यानं सुरगणार्चिते । ध्यात्वा सन्ध्यां विशेषेण सर्वपापक्षयो भवेत् ॥ १२६ ॥ आचमनं तथा वापि तीर्थस्यावाहनं ततः । प्राणायाम षडङ्गस्य न्यासमुत्तमकं ततः ।। १३० ॥ हस्ततले जलं नीत्वा मन्त्रमुच्चार्य पञ्चधा । गलितोदकतो देवि मूर्धानमभिषेचयेत् ॥ १३१ ।। तजलं दक्षिणे हस्ते आदाय परमेश्वरि । तेजोरूपं तज्जलं तु कर्षयेद् इडया प्रिये ॥ १३२ ॥ प्रक्षाल्य पापं देहान्तः रेचयेत् पिङ्गलान्तरात् । हस्तस्य दालनं कुर्याद् अयं सूर्याय दापयेत् ॥ १३३ ॥ महादेव्यै त्रिरावृत्त्या चायं दद्यात् सुरेश्वरि । गायत्री ध्यानसंयुक्तां प्रजपेत् तदनन्तरम् ॥ १३४ ॥ ततो देवान् प्रतप्यैव इष्टदेवं त्रिः तर्पयेत् । जपं समर्प्य देवेशि मूलमन्त्रं जपेत् ततः ॥ १३५ ।। अष्टोत्तरशतावृत्त्या प्रजप्य मन्त्रमुत्तमम् । ततो जपं समर्प्यैवं प्रणमेद् दण्डवद् भुवि ।। १३६ ॥ C