सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ... " " " 99 " १२८ बृहन्नीलतन्ने विषयानुक्रमणी । विषयः पार्श्वम् | विषयः पार्श्वम् तत्रैव रहस्यप्रयोगः १०४ शक्तिपूजानिरू० १२३ महाचीनक्रमफलम् १०५ मन्त्रराजमाहात्म्यनि० गुप्तसारस्वतप्रयोगः १०६ पूजास्थानानि १२५ रहस्यप्रयोगान्तरम् १०७ | श्राशुसिद्धिदपूजानिक अान्तरिकसिद्धिप्रयोगः कलौ कासां प्राधान्यम् १२७ तत्र गुरोरावश्यकता १०८ कालीमन्ननिरूपणम् श्वासनिर्णयः | तेन षट्कर्मसाधनम् स्त्रीणां ध्यानेन सिद्धिः १०६ कुण्डलीचक्रनिर्णयः प्रशस्ता दीक्षितैव जाया ११० तेनाभेदभावना १२६ असुरैर्जितस्येन्द्रस्य स्वपदाप्तये- दश मन्त्रसंस्काराः १३० गुरुं प्रति पृच्छा ११० निराकारतः साकारप्राप्तौ नीलोपासनाभ्रंशात् तत्पराभव देवपूजा १३१ इत्युत्तरम् १११ त्रिविधशाम्भवचक्रनिरू० १३२ बृहस्पतिगमनमध्यापकरूपेण | परब्रह्मस्वरूपनिरूपणम् १३३ राक्षसवञ्चनाय १११ तस्माच्छक्त्याविर्भावः १३४ तथानुष्ठिते इन्द्रस्य तारिणी- श्रीकण्ठन्यास-तद्ध्यानम् १३५ पूजाकरणकथनम् ११२ नवमः पटलः। तत्पूजाविधानम् साधनान्तरम् १३६ कुमारीपूजनं सविस्तरम् वीरसाधने षोडशोपचारेण कुमारीपूजनफलम् ११७ परदेवतापूजा अष्टमः पटलः। यन्त्रनिरूपणम् गुर्वा १३८ तस्य पूजा ११६ दशमः पटलः। उपचारार्चा १२० श्मशानसाधनम् १३६ कुलसाधनम् १४० तत्र दूतीयागप्रकारः एकादशः पटलः। १२२नीलसरस्वतीमन्त्रः १४२ " १२१ तत्र प्रयोगः " पानात् सिद्धिः ...