सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 " 5? " ६३ 99 " बृहन्नीलतन्त्रे विषयानुक्रमणी ! ३ विषयः पार्श्वम् | विषयः पार्श्वम् ऋतुविशेषे काम्यकर्मविशेषः ७३ बलिदानमन्त्राः मारणादिकर्मसु ध्यानविशेषो खङ्गपूजनम् ६२ मन्त्रनिरूपणं च पशुप्रोक्षणम् अासनानि षट्कर्मसु ७४| होमो वटुकादिवलिश्च ध्यानानि षट्कर्मसु तिथिनियमः सप्तमः पटलः । वशीकरणप्रयोगः ७५ निग्रहोपायाः विद्वेषणप्रयोगः ७७| तत्रोच्चाटनप्रयोगः मारणप्रयोगः मारणप्रयोगः शान्तिकप्रयोगः ७८ विद्वेषणप्रयोगः आन्तरिकज्ञानविधानम् ७६ | रक्षादिकरधारणमन्त्रः ६४ तत्र ध्यानम् ८० वशीकरणप्रयोगः ६५ सुराशोधनम् ८१ सर्वार्थसिद्धिप्रदं यन्त्रम् तस्याः स्तुतिः पौष्टिकश्चामुण्डामन्त्रः ६६ मूलमन्त्रैः शोधनम् ८२| कविताकारकप्रयोगः ६६ नैवेद्यनिन्दायां दोषः ८४ जातमात्रस्य बालस्य जिह्वायां शक्तिपूजया सिद्धिः लेखनेन कवित्वप्राप्तिः ६७ मोदिनी कथं सिद्धिदा ८५ तत्र तारिणीपूजा मलिने शरीरे चेतोनैर्मल्यं नास्ती- | शान्तिस्तोत्रम् ६८ ति तत्प्राप्तये मोदिनी ग्राह्या ८६ तत्फलम् ९६ शाक्ताचारः महाचीनक्रमप्रकाशनप्रश्नः १०० तत्र शक्तिपूजा कुमारीपूजा- अतिगुह्यत्वादनाख्येयमिति वश्यकी ८७ भैरवोत्तरम् १०० तत्फलप्रशंसा ८८ स्तुतिपूर्व पुनः प्रश्नः १०१ होमतर्पणविधानं तत्फलं च ८६ महाचीनक्रम निरू० १०२ द्रुतकवित्वप्राप्तिमन्त्रः ६१ तत्रासननिर्णयः १०३ 12 " 99

99 ...