सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ 99 " " भवः " बृहन्नीलतन्त्रे विषयानुक्रमणी । विषयः पार्श्वम् | विषयः पार्श्वम् उग्रतारामन्त्रः १४३] महाप्रलयान्ते तपस्यतां ब्र. पञ्चाक्षरीमन्त्रः ह्मादीनां कालीप्रादुर्भात तारामन्त्रनिरूपणम् १४४ वप्रसादात् सृष्टिविधाने नीलसरस्वती-ऋष्यादि- वरप्राप्तिः १५४ निरूपणम् १४६ तत्पादरजसोपादानकारणेन तद्ध्यानम् सृष्ट्यादिकरणे ब्रह्मादीनां नीलभावनिरूपणम् १४७ प्रवृत्तिः १५५ देवासुरसंग्रामेऽसुराणां परि- सृष्टिक्रमः १४७| रौद्भ्यां राज्यामसुरैर्निराकृतानां पुनर्यज्ञकाण्डप्रयोगात् देवानां ब्रह्मादिभिः समं सुराणां बलप्राप्तिः कैलासस्थितकाली- दैत्यानां दीनानां शब्दाकर्षणि- शरणं १५६ काराधने वरप्राप्तिः १४७| स्तुतिप्रसन्नायास्तस्या नीलस- वरप्राप्त्या तेषां मन्त्रा. रस्वतीरूपेण देवकार्यार्थ- कर्षणम् मागमनं तत्पूजनं च १५६ सरस्वत्याः पातालेऽवरोधात् पूजाप्रकारः देवपराजयः १४८ सन्तुष्टाया नीलाया द्वादश- वराहरूपिविष्णुयत्नतस्तदुद्ध- विद्यासर्जनम् १५६ रणम् १४८ सार्वज्ञकरप्रयोगः १६० दैत्ययुधकाले विषकुण्डनि- त्रयोदशः पटलः । पातनात् तस्या नील- वर्णप्राप्तिः १५० | महाकालीमन्त्रनिरूपणम् १६२ पञ्चाक्षरमन्त्रजपात्सर्वसिद्धिः १५२ तदृष्यादीनि १६३ तद्ध्यानम् १६३ द्वादशः पटलः । कालीगायत्री विद्योत्पत्तिनिरूपणम् १५३ | प्रयोगविधिः " " 92 ... ... 99