सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ बृहन्नीलतन्त्रम् । ज्यैष्ठे दशहरायां तु कालिकाया महेश्वरि । तथा नीलसरस्वत्याः पूजनं विधिवच्चरेत् ॥ १० ॥ अवश्यं राजभिः कार्यमन्यथा नश्यति ध्रुवम् । एभिः कृत्यैर्बलं राज्यं कोषश्चापि विवर्धते ॥ ११ ॥ अकृते च महादेवि दुर्भिक्षं मरकं भवेत् । जायन्ते चेतयः सर्वा विशिष्यैतान् समाचरेत् ॥ १२ ॥ शरत्काले महाष्टम्यां नीलायाः पूजने विधिः । पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् ॥ १३ ॥ विधिं नीराजनस्य त्वं शृणु हे नगनन्दिनि । कृतेन येन चास्माकं गजानामपि वर्धनम् ॥ १४ ॥ आश्विने शुक्लपक्षस्य तृतीयां स्नाति योगिनी । ऐशान्यां ससुरा सैव गृह्णीयात् स्नानमुत्तमम् ॥ १५ ॥ नीराजनं ततः कुर्यात् संप्राप्ते दिवसेऽष्टमे । नीराजनस्य कालस्तु पूर्वमुक्तो मया तव ॥ १६ ॥ विधानमात्रं देवेशि शृणुष्वैकमनाः प्रिये । एकं हयं महासत्वं सुमनोहरमेव वा ॥ १७ ॥ पूजयेत् सप्त दिवसान् गन्धपुष्पांशुकादिभिः । तृतीयादौ पूजयित्वा नयेत् तं यज्ञमण्डलम् ॥ १८ ॥ चेष्टा निरूपयंस्तस्य जानीयात् तु शुभाशुभम् । परराष्ट्राभिमर्दः : स्याद् अश्वो यदि पलायते ॥ १६ ॥ म्रियते राजपुत्रस्तु यदि लेडानि मुञ्चति । नीयमानो न गच्छेच्चेद् महिषीमरणं तथा ॥ २० ॥ तथैव मुखनासाक्षिशब्दं कुर्याद् हयो यदि । यत्काष्ठाभिमुखं कुर्यात् तत्काष्ठायां जयेद् रिपून् ॥ २१ ॥