सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षोडशः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महेशानि सारस्वतपदप्रदम् । आचारं परमेशानि शृणुष्वैकमना यतः ॥ १ ॥ यान्यवश्यं महेशानि कर्तव्यानीति निश्चितम् । साधवः क्षीणदोषाश्च स्वच्छन्दाः साधुवादकाः ॥ २ ॥ तेषामाचरणं यत्तु सदाचारः स उच्यते । समुद्दिष्टसदाचारान् गृह्णीयात् तद्गृहान्तवत् ॥ ३ ॥ कुर्याद् विधिनिषेधाभ्यां निषेधादि विधिं तथा । षट्कर्मसु नियुञ्जीत राजा विप्रान् समन्ततः ॥ ४ ॥ तथैव क्षत्रियादीनि स्वे स्वे कर्मणि योजयेत् । यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् ॥ ५ ॥ स दण्ड्यः परमेशानि शतं दण्डेन दण्डयेत् । सांवत्सरेषु कृत्येषु विशिष्यतान् समाचरेत् ॥ ६ ॥ अवश्यं पार्थिवः कुर्यात् तान विशेषान् महेश्वरि । शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ॥ ७ ॥ नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये । पौषे मास्यसिते पक्षे तृतीया या महेश्वरि ॥ ८ ॥ पुष्येण युक्ता देवेशि तत्र देवी प्रपूज्य च । सर्वान् कामानवाप्नोति सर्वं भवति निश्चितम् ॥ ६ ॥