सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० बृहन्नीलतनम् । कालिकातन्त्रमन्त्रेण संपूज्य योनिमण्डले । तदेव मण्डलं चास्या ह्यङ्गन्यासं तदेव च ॥ ५० ॥ स एव पूजापर्यायस्तध्यानं सैव देवता । मण्डलादि विसर्गान्तं महामायाः प्रपूजने ॥ ५१ ॥ यत् प्रोक्तं तेन तां देवीं महोच्छ्वासां तु मण्डले । स्नानपूर्वं पूजयेत् तु मध्वाज्यादिभिरासवैः ।। ५२ ।। शृणुष्वेकमनाः कान्ते त्रिपुरायाः प्रपूजनम् । एतस्या मूलम(त्रेण?त्रं तु) पूर्वमुत्तरतन्त्रके ॥ ५३ ॥ वाग्भवं कामबीजं च डामरं चेति तत्त्रयम् । सर्वधर्मार्थकामादिसाधनं कुण्डलीयुतम् ॥ ५४ ।। त्रीण्यस्याः पूजने दद्यात् स्वर्गा(?)ध्याता महेश्वरी । त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी ।। ५५ ।। तस्यास्तु स्नापनं यादृङ् महाकाल्याः प्रकीर्तितम् । तेनैव स्नापनं कुर्याद् मूलमन्त्रेण साधकः ॥ ५६ ॥ त्रिकोणमण्डलं चास्यास्त्रिपुरं च त्रिरेखकम् । मन्त्रस्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं ततः ॥ ५७ । त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च भूतये । सर्वं त्रयं त्रयं यस्मात् तस्मात् सा त्रिपुरा मता ॥ ५८ ।। उदीच्याद्यथ पू(र्णा र्वा)न्ता रेखाः कार्यास्तु मण्डले । त्रिस्त्रिरेखास्तु कर्तव्याः स्युः पुनः पुष्पचन्दनैः ॥ ५६ ॥ ऐशान्याद्यथ नैऋत्यां यन्त्रं कुखाञ्ज(सो)ल्लिखेत् । नैर्ऋत्यां चैव वायव्यां तत ऐशान्यगाः पुनः ।। ६० ।। एवं त्रिकोणं विलिखेद् मण्डलस्यान्तरे पुनः । ऐशान्यां या तु देवेशि सा शक्तिः परमेश्वरी ॥ ६१ ।।