सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः पटलः । रूपतस्तान् समुद्दिश्य पूजयेत् स गणाधिपे । पूर्वद्वारे गणपतिं प्रथमं पूजयेच्शिवे ॥ १४ ॥ नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् । भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे ॥ १५ ॥ एते मम द्वारपालास्तव द्वारे प्रपूजयेत् । पात्रामृतीकृतवि(धौ?धिं) कुर्याद्वै काममुद्रया ॥ १६ ॥ भूतापसरणं कुर्यात् पूर्वं तालत्रयेण तु । वामहस्ते दक्षिणेन पाणिना तालमाचरेत् ॥ १७ ॥ हूँहूँ फडिति मन्त्रेण वेतालादींश्च सर्पयेत् । अत्रोक्तेन स्वरूपेण प्राणायामान्तमाचरेत् ॥ १८ ॥ स्थापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः । मधुक्षीराज्यदधिभिर्गोमूत्रीमयैस्तथा ॥ १६ ॥arina रत्नोदकैः शर्करादिगुडरत्नकुशोदकैः । सितसषपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः ।। २० ॥ रक्तचन्दनपुष्पैश्च दूर्वागोरोचनायुतैः । नवभिर्वितरेदर्ध्यं शिलाया योनिसन्निधौ ॥ २१ ॥ आसनं पाद्यमर्घ्यं च तत आचमनीयकम् । मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणे ॥ २२ ॥ पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् । नैवेद्याचमनीये तु प्रदक्षिणानमस्कृती ॥ २३ ॥ एते षोडश निर्दिष्टा उपचारास्तु सुन्दरि । आवाहयेद् महादेवि गायत्र्या कामरूपया ॥ २४ ॥ तामेवं विद्धि बेतालगुह्यदैवतभैरवैः । कामाख्ये त्वमिहागच्छ यथावन्मम संनिधौ ॥ २५ ॥

॥२