सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः पटलः । १४७ . विद्यां ब्रह्मस्वरूपां च सर्वकामफलप्रदाम् । नमस्कुर्यात् प्रयत्नेन सर्वकामवरेश्वरीम् ॥ ५३ ॥ अथ वक्ष्ये महेशानि नीलस्य भावमग्रतः । पूर्वं देवासुरैर्युद्धे दानवा दितिजैः सह ॥ ५४ ॥ चक्रेण चक्रिणा छित्त्वा (छिन्नाः) कान्दिशीकाः प्रदुद्रुवुः । सम्भूय ते दुष्टदैत्याः समुद्रकुहरोदरे ॥ ५५ ॥ चक्रिणा च कृता पूर्वदेवानां परिभू(यते?तये) । देवरूपा भगवती सर्वमन्त्रमयी शुभा ॥ ५६ ॥ तत्रैव सर्वविप्राणां यज्ञकाण्डः प्रवर्तते । तेषु यज्ञेषु संभृतैर्हविर्विलिनः सुराः ॥ ५७ ॥ । सुरा हास्मान् प्रबाधन्ते वयं निर्बलिनस्ततः ॥ ५८ ॥ इति तेषां वचः श्रुत्वा दीनानां दितिजन्मनाम् । हयग्रीवः सोमकश्च निर्वेदं भृशमापतुः ॥ ५६ ॥ तावुभौ भ्रातरौ दुष्टौ तुरङ्गग्रीव-सोमको । शब्दाकर्षणिकां देवीं समुद्दिश्यातपस्यताम् ॥ ६० ॥ तयोर्घोरतपःप्रीता शब्दाकर्षणिदेवता । प्रोवाच व्रियतामत्र वाञ्छितो वरवल्लभः ॥ ६१ ॥ ताभ्यामुक्ता भगवती वरप्रार्थनहेतवे । सर्वशब्दाकर्षणार्थं वरोऽस्मभ्यं प्रदीयताम् ॥ १२ ॥ तथास्वत्यति तया प्रोक्तौ दानवावतिदर्पितौ । ततस्तस्य प्रभावेण भूलोकं समुपस्थितौ ॥ ६३ ॥ स(वाः)चाकर्षिताः शब्दा मन्त्ररूपा द्विजन्मनाम् । सा शब्दरूपिणी देवी शुभ्ररूपा सरस्वती ॥ ६४ ॥