सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- एकादशः पटलः । १४५ तस्यास्तत्रे महाविद्या विज्ञेया साधकोत्तमैः । सर्ववेदमयी विद्या सर्वाम्नायनमस्कृता ॥ ३० ॥ रक्षाकरी च संप्रोक्ता यदा सेव्या च साधकैः । प्रणवं पूर्वमुच्चार्य पद्मे-युग्मं तथैव च ॥ ३१ ॥ महापद्म-पदं कुर्यात् पद्मावति-पदं ततः । माये स्वाहेति मन्त्रोऽयं प्रोक्तः सप्तदशाक्षरः ॥ ३२ ॥ पूजा पूर्ववदुद्दिष्टा चार्धरात्रे चतुष्पथे । जपमस्याश्चरेद् यस्तु शीघ्रं द्रुतकविर्भवेत् ॥ ३३ ॥ बीजमन्त्राः स्वतन्त्राः स्युस्तारिण्याः सर्वसिद्धिदाः । एते भेदा महोग्रायाः पुरुषार्थप्रवर्तकाः ॥ ३४ ॥ आयुःश्रीकान्तिकविता-विद्यासौभाग्यदायिनी । अन्ते निरामयं ब्रह्म जीवन्मुक्तिप्रदायिनी ॥ ३५ ।। (शिवबीजं महेशानि शक्तिबीजं ततः परम् । सर्वबििन्दुसमायुक्तं वेदाद्यं तदधः क्रमात् ।। ३६ ॥ भाया स्त्री वर्मबीजान्ते हंसं जीवमुदीरितम् । एषा त्वष्टाक्षरी विद्या तव स्नेहात् प्रकाशिता ॥ ३७ ॥) आज्ञासिद्धिमवाप्नोति त्रैलोक्यं वशमानयेत् । वशमायान्ति सहसा वेदविद्याश्चतुर्दश ।। ३८ ॥ हंसतारा महाविद्या तव स्नेहात् प्रकाशिता । कवितामाहरेत् पुंसां धनार्थी धनमाप्नुयात् ॥ ३६ ।। मोक्षार्थी लभते मोक्षं नात्र कार्या विचारणा । उग्रतारा महाविद्या कथ्यते मम पौरुषम् ॥ ४० ॥ पञ्चाक्षरी च या विद्या हंसाद्यन्ता महोदया । केवलं त्वत्प्रयत्नेनं तव स्नेहात् प्रकीर्तिता ॥ ४१ ॥ १ 'प्रसादेन' ख, पाठः ।