सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः पटलः । भगं चैव महेशानि चतुर्थस्वरसंयुतम् । (दाहारूढं रयं चैव शनियुक्तं तु योजयेत् ) ॥ ६ ॥ नादबिन्दुसमायुक्तं हूंकारं योजयेत् ततः । फट्कारं च ततो दद्यात् संपूर्णं सिद्धिदायकम् ॥ ७ ॥ लीलया वाक्प्रदा चेति तेन नीलसरस्वती ।

तारकत्वात् सदा तारा सुखमुक्तिप्रदायिनी ॥ ८ ॥ (उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ।) वितारैकजटा चैषा महामुक्तिकरी सदा ॥ ६ ॥ तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती । ताराद्या पञ्चवर्णेयं श्रीमन्नीलसरस्वती ॥ १० ॥ श्रीबीजाद्यापि देवेशि तदा श्रीःसर्वतोमुखी । एषैव हि महाविद्या मायाद्या सकलेष्टदा ॥ ११ ॥ वाग्भवाद्या यदा विद्या वागरूपा सर्ववाङ्मयी । एतान् क्रमगतान् प्राप्ता(न्)मत भेदाञ् जगन्मयी ॥ १२ ॥ एषा पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी । वधूवीजं मध्यवीजं सर्वबीजान्तिमं भवेत् ॥ १३ ॥ फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् । विषक्षयकरी विद्या अमृतत्त्वप्रदायिनी ॥ १४ ॥ मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते । लिखेत खं कुर्चसंयुक्तं रौद्रं त्रैगुण्यमेव च ॥ १५ ॥ विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगतः । एषा मता महाविद्या सर्वसिद्धिप्रदा शुभा ॥ १६ ॥ सर्वमन्त्रमयी शुद्धा सर्वतन्त्रेषु गोपिता । सिद्धिदा भजतामाशु संप्रदायविधानतः ॥ १७ ।।