सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

-> अष्टमः पटलः । नटी कापालिनी वेश्या रजकी ब्राह्मणी शुमा । शूद्रकन्या विशः स्त्री च चत्रि(यी या) सर्वदायिनी ॥ ५३ ॥ एतासां कांश्चिदानीय ततस्तद्योनिमण्डले । पूजयित्वा महादेवीं ततो मैथुनमाचरेत् ॥ ५४ ॥ धर्माधर्महविर्दी(प्त प्ते) आत्मानौ मनसा स्रुचा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ५५ ॥ स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः । प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् ॥ ५६ ।। धर्माधर्मफलस्नेहपूर्णा वह्नौ जुहोम्यहम् । स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ॥ ५७ ॥ ततो गच्छेत् प्रियां गच्छन् देवीं त्रिभुवनेश्वरीम् । तच्छ्रुत्वा वचनं विष्णुर्मां पुनरभ्यभाषत ।। ५८ ॥ नमोऽस्तु ते महादेव सर्वतन्त्रात्मरूपिणे । त्वत्प्रसादादयं देव संशयो मे महान् गतः ।। ५६ ।। अनुजानीहि देवेश गमिष्यामि यथासुखम् । ततो मयाभ्यनुज्ञातः प्रणम्य च यथाविधि ॥ ६० ॥ ययौ स्वभवनं विष्णुरेतत् ते कथितं प्रिये । इदानीं शृणु देवेशि मन्त्रराजं मनोरमम् ॥ ६१ ॥ अत्र श्रीमन्त्रराजस्य माहात्म्यं शृणु पार्वति । श्रद्धया यत्र देवेशि परां मुक्तिमवाप्स्यति ॥ ६२ ॥ अश्वमेधैश्च गोमेधनैरमेधैस्तथा परैः । दानश्च विविधैर्द्रव्यैर्होमैर्नानाविधैरपि ।। ६३ ।। अनेकजन्मसाहस्रैस्तपोभिः प्राप्यते परा । विद्याराज्ञी घोरकाली अनिरुद्धसरस्वती ॥ ६४ ।। १ 'कला' ख. पाठः ।