सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । सप्तद्वीपाः समुद्राश्च भुवनानि चतुर्दश । विधिना वै कुमारी च भोजयेच्चैव भैरवीम् ॥ २८० ॥ पाद्यमर्घ्य तथा धूपं कुङ्कुमं चन्दनं तथा । भक्तिभावेन संपूज्य सर्वं त(स्य?स्या) निवेदयेत् ॥ २८१ ॥ प्रदक्षिणत्रयं कुर्याद् आदौ मध्ये तथान्ततः । पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः ॥ २८२ ॥ विवाहयेत् स्वयं कन्यां ब्रह्महत्या विनश्यति । गवां हत्या स्त्रिया हत्या सर्व पापं प्रणश्यति ॥ २८३ ॥ माता चैव पिता चैव भ्रातरश्च विशेषतः । ये च यत्र पुरैः सर्वे कन्यादानं प्रकल्पयेत् ॥ २८४ ॥ भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसंपदः । रुद्रलोके वसेद् नित्यं त्रिनेत्रो' भगवान् हरः ।। २८५ ॥ षष्टिकोटिसहस्राणि अश्वमेधफलं लभेत् । एतत् फलं लभेद् मर्त्यः कन्यां यस्तु विवाहयेत् ॥ २८६ ॥ वालुकाः सागरे यावत् तावदब्दं महेश्वरि । एकै कुलमुद्धृत्य सत्यकल्पे गतोऽपि च ।। २८७ ॥ तावत् स भुइन्क्ते भोगांश्च यावद्भूमिदिवौकसः । कन्यादानं महादानं सर्वदानेषु चोत्तमम् ॥ २८८ ॥ दौर्भाग्यं नश्यति क्षिप्रं सौभाग्यं च प्रवर्धते । राजद्वारे लभेत् पूजां राजलक्ष्मीः स्थिरायते ॥ २८६ ॥ सर्वाः कुमारिकाश्चैव पूजयेद् भक्तिभावतः । महाभये समुत्पन्ने यस्तु कन्यां प्रपूजयेत् ॥ २६० ।। तत्क्षणाल्लभते मोक्षं सत्यं सत्यं न संशयः । इति ते कथितं देवि कुमारीपूजनक्रमम् ।। २६१ ॥ १ 'पुनः' ख. पाठः । २ 'नियतो' ख. पाठः ।