सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । ततो लक्ष्मी समुच्चार्य कुर्याद् मायां महेश्वरि । + प्रणवाः पञ्च विख्याताः सर्वपापहराः शुभे ॥ २५६ ॥ भैरवीबीजमाख्यातं प्रेतबीजं मनोहरम् । एकं द्वाभ्यां त्रिभिश्चैव सप्तभिर्वाष्टभिः पुनः ॥ २५७ ॥ महाभयानि दुर्भिक्षाद्युत्पातानि कुलेश्वरि । दुःस्वपमपमृत्युश्च अन्ये ये ये समुद्भवाः ॥ २५८ ॥ कुमारीपूजनादेव न तस्य प्रभवन्ति हि । नित्यक्रमेण देवेशि पूजयद्विधिपूर्वकम् ॥ २५६ ।। घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रून् महोत्कटान् । व्याधयः सर्वरिष्टानि दुर्निमित्तान्यसंशयम् ॥ २६० ।। ग्रहा यक्षाः क्षयं यान्ति भूतवेतालपन्नगाः । असुरा गुह्यकाः प्रोक्ता योगिनी गुह्यडाकिनी ॥ २६१ ॥ अणिमादीनि वेतालभैरवादीनि चैव हि । तुष्यन्ति दिव्यवेतालो भवेत् कुमारिकार्चनात् ॥ २६२ ॥ ऐंकारेण जलं देयं ह्रींकारात् पादशोधनम् । श्रींकारेण महेशानि अर्घ्यं दद्याद् महेश्वरि ॥ २६३ ॥ कूर्चबीजेन देवेशि दद्याच्चन्दनमुत्तमम् । शक्तिबीजेन पुष्पाणि सर्वैः धूपांश्च दापयेत् ॥ २६४ ॥ वाग्भवं च ततो मायां सुन्दरीति ततः परम् । ङेऽन्तं पश्चिमवक्त्रं च हृदन्तेन न्यसेत् प्रि(य?ये) ॥ २६५ ॥ योनियुक्तः शान्तवर्णो बिन्दुयुक्तः सुराचिंते । कुमारिके पदं प्रोच्य शिरसे वह्निवल्लभा ॥ २६६ ॥ वेदादिं च ततो मायां स्वबीजं तदनन्तरम् । शिखायै वषडित्युक्तं भैरवप्राणवन्दिते ॥ २६७ ।। + ऐंडीश्रींहूंहीं एते पञ्च प्रणवाः ।