सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । १०१ क्षमस्व यदि चाङ्गि न वक्तव्यं महेश्वरि । [श्रीदेव्युवाच ।] नमस्ते शिवरूपाय नमस्ते गुरुरूपिणे ॥ १२ ॥ नमस्ते वरद स्वामिन् करुणानिधये नमः । अन्यदेवरता ये च सर्वे त्वत्पदकारिणः ॥ १३ ॥ तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् । सिंहव्याघ्रादयो ये च ये च विघ्नानुसारिणः ॥ ६४ ।। विकाराश्च तथा सर्पास्तथान्ये दुष्टजन्तवः । ते सर्वे विलयं यान्ति पतङ्गा इव पावके ।। ६५ ॥ देहं दीपशिखाकारं दृश्यते दुष्टजन्तुभिः । केवलं प्रेमभावेन त्वयैव विभुणा प्रभो ॥ ६६ ॥ किं वा शवमयो भूत्वा आसने पञ्चदेवताः । पृथिवी जलतां याति जलं तेजोमयं भवेत् ॥ ६७ ॥ तेजो वायुं तथा वायुराकाशं तत्प्रकाशकम् । दानवा राक्षसाः सर्वे ये चान्ये [ दानवा देवता)गणाः ॥१८॥ राजानश्च तथा चान्ये सर्वे त्वत्पादवर्तिनः । आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकीटकाः ॥ ६ ॥ यत्र यत्र भवेद् वाञ्छा तत्तत्सिद्धिः करे स्थिता । सदानुगामिनी वाणी भजते तं सुनिश्चितम् ॥ १०० ॥ द्विधाभावं परित्यज्य किमन्यद्बहुभाषितैः । मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् ॥ ११ ॥ अन्ते तु जायते गौरीलोके शिव इवापरः । सिद्धा भवन्ति यद्भक्ताः कथयस्व ममाग्रतः ॥ १०२ ॥ 'कारिणः' ख. पाठः । २'गेहे' ख. पाठः । ३ 'किन्नराः' ख. पाठः । 6