सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ८७ तां समाश्रित्य सिद्धिः स्यान्नात्र कार्या विचारणा । सुराभाण्डं नमस्कुर्यात् स्त्रियं च रक्तवाससम् ॥ ३३१ ॥ कपिलां रोहिणीं गञ्जां गोष्ठं गां च पयस्विनीम् । कुलवृक्षफलैः पूजा नैवेद्यमामिषं रसम् ॥ ३३२ ।। एका त्वं सर्वदेवानां सर्वदेवात्मिकापि च । सर्वानन्दमयः साक्षात् सर्वकामपरायणः ॥ ३३३ ॥ चतुष्पथजपासक्तः शुद्धः श्माशानिकः क्वचित् । भूत्वैव भावयन्नात्मानं ततः स्याच्छक्तिपूजकः ॥ ३३४ ॥ ब्रह्मानन्दो ब्रह्मरसः सुमनोऽस्थिविभूषितम् । सुरासनं प्रेतमाला धार्यते शक्तिदेवतैः ॥ ३३५ ।। आत्मभूकुसुमैः शुक्रैर्बलिभिः पूजनं निशि । परब्रह्मरसानन्दी करोति शक्तिसेवकः ॥ ३३६ ॥ रात्रिपूजा विशेषेण कर्तव्या साधकोत्तमैः । बलिभिः पञ्चमीवर्गैरन्नैर्विविधपिष्टकैः ॥ ३३७ ॥ अशनैस्तुलितैः क्लिन्नै रसकेन च सारितैः । पुष्पैधूपैश्च दीपैश्च नैवेद्यैर्बलिभिस्तथा ॥ ३३८ ॥ सानन्दैर्नृत्यगीताद्यैः शक्तिभिः साधकैः सह । संपूज्य पर(मा?या)भक्त्या तर्पयेद्वर्गमाश्रितः ॥ ३३६ ॥ कुलीनान् कुलसंबन्धान् विज्ञातान् द्वैतमानसान् । महासत्त्वान् दृष्टपथान् मदेकभाविनोऽपि च ॥ ३४० ।। शक्तयः सर्वतः पूज्या मद्भावेन विशेषतः । शक्तिश्च कुसुमैः पूज्या सिन्दुरैर्गन्धचन्दनैः ॥ ३४१ ।। अथ माल्यैरलङ्कारैः केवलं मातृभावतः । कुमारीपूजनं नित्यं शक्ति वान्यां प्रपूजयेत् ॥ ३४२ ॥