पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ हृद्धातुप्रवक्ष्याम् सेंट चिछ=निवसने । ६ सक० से | प७ । विक । ५ विचेछ । क्रिलबातुबत् । चिर्यते इति चेलं वस्त्रम् । चिल्ड्-शैथिल्ये भावकरणे च । १ । अक० । सेट् । ५० ॥ चिट्ठति । । ५ चिचिल्छ । ‘कुञ्चति' (७७) वत् । चीक=मर्षणे । १० १ सक० । सेट । उ० । आऋषीयः । चीकथति-ते । चीकति-ते । चभ्रू (ची)=क्रस्थने । १ । सक० । सेट्। आ० । चीभते । ‘ीचति' । {११९) वन् । चीच=भाषायाम् । १० । सक० सेट् । उ० । वयति-ते । ची वू (चीघ्)=आदानसंधरणयोः । १ | सक० । सेट् । उ० । ऋदित् । चीवति-ते ॥ ५, चिचीव-वे। ‘जीवति' (१६५) धत् । चीवरं कन्था। चुकन्द!थने । १० । सक० 1 सेट् । उ० । चुकथति-ते । चुच्य=अभिषवे । अभिषवः स्नपनं, पीडनं, दानं, सुरायाः सन्धानं च । ११ दानेऽनूर्म २। अन्यत्र सक०। सेट् । प०। चुच्यति । ‘कुवति' (७७) यत् । चुट-छेदने । ६ । सक० | सेट् । प०। कुटादिः। चुटति। ६ . चुचोट । तुदादि ‘कुलु’ धातुवत् । चुट-छेदने । १० । सक० । सेट्। उ० । चोटयति-ते । चुटि (चु)=अस्पीभावे । १ । अक० । सेट्। प० चुण्टति । ‘कुन्थति' (३२) घान् । चुटि ( चुण्)=छेदने । १० । सक० १ सेट्। उ० । वृष्टयति-ते । चुहृ=अस्पीभावे । १० । अक०,। सेट् । उ० । चुट्टयति-ते । वुड=संवरणे । समुच्छायै च । ६ । सक० । सेट्। ५० । कुटादिः। चुडति। ५ चुचोड । ‘कुच’ धातुचत् । चूडा शिखा ।