पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२७
बातुकोशः

चुडि (चुण्ड् )अभावे | १ अक० । सेट् । प० ! चुण्डति | ‘कुम्थति' (१२) वत् ।

चुङ=भावकरणे । भावकरणभेषुयसूचनम् । १ । अ० सेट् । ५० ।। चुञ्चति । ५ चुचुङ । ‘कुञ्चति' (७७) वत् ।

चुनिंर् (चुत् )=क्षरणे । १ । सक० १ सेट् । प०, इरित् । चोतति । चुचोत । ‘च्योत’ि (२९) वत् ।

चुद=संचोदने । १० । सक० में सेट् । उ० । चोदयति-ते । ९ . अचू- खुदत्--त ? चोदनम् । चोदना ।

चुप=मुन्दायां गतैौ । १। अक० । सेट | ५० । चषति । ५• चुचोष । ‘शस्वति' (७३) वत् ।

‘चुबेि (सुम् )=बलसंयोगे [१ २८१ । सक० । सेट्। प० । चुम्बति । चुबि (चुच् )=हिंसायाम् । १० । सक० । सेट् । उ० चुम्बयति-ते । ॐ चुरंस्तेये । [५९९] १० सक० सेट् । उ० । । चोरयति-ते । चुरण=चौथे । ११ । चुरण्यति ।

चुल=समुच्छाये । १० । सक० । सेट् । उ० । चोलयति- ते । चुल्छ==भावकरणे । ‘कुळु’ धातूं पश्यत | गुलिः । चुल्ली ।। यूरी (चूर )दाहे । ४ । सक० से। आ० 1 इंदि । चूर्यते । ५. चुचुरे । ‘गूरी’ धातुबत् । पूर्णः ।

चूर्णपेरणे सङ्कोचने च । १० । सक० । सेट् । ऽ ७०, चूर्णयति-ते।। ९. अचु चूर्णत्-त ।

चूर्ष=पाने [१९८] ? सक० । सेट् । प० ) चूषति । श्रुती (चून् =हिंसाप्रन्थनयोः । ६ । इंक० । सेट् । प७ ।। चतति ।

२. बृततु । ३. अचूतत् । ४. घृतेन । ९. वचनं । चबूततुः। ६. चर्तिता । ७, सेऽसिचि कृतचूते-तीडुिकल्पः । चत्vति-च- 2. **