पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध!तुकोशः ४२५ ९. अचापीत्-अचक्षीत् । ‘ति' (३८) बत् । आत्मनेपदे- ‘दधति' (८) बत् । चषते ॥ ६. चेथे १ ९. अन्चषिष्ट । चषकः पात्रम् । चाषः पक्षिविशेषः । चह्न-परेफरने । १ । परिकर्कनं दम्भः शघ्यं च । अक० सेट् । प० चहतिं । ५५. चचाह । चेहतु । ‘दति’ (३८) वत् । चट्ट=परिककने । १० । सक० । सेट् । उ० । अदन्तः । शंपादित्वा- न्मित् । वह्यति-ते ॥ ९, अचीचहत्-त । चायू (चाय्)=पूजानिशामनयोः ॥ १३ सक ७ 4 सेट् । उ० । ऋदित् । चायति । ५. चन्वाय ।। ‘खादति’ (३६) बत् । आत्मनेपदे चायते । ६. चबाये । ‘गाधति' (४) बत् । तं पार्वतीयाः प्रमदाश्च चायिरे । इति भावः । चायः की । चेकीयते । धिक्क=व्यथने । १० । सकः । सेट् । उ० चिक्कयति-ते ।

  • चि (चि)-चयने [१७४] ५ उ० चिनोतैि-चिनुते ? उच्चैः ।।

नीचैः । चयः । निश्चयः। निकायः । चि (चि)=चयने। १० ? सक० | से ५० । झषादिवन्मित्वम् । चि स्फुरोणं { इतेि आवषये पुग्। चषयति-ते। णिजभायमक्षे यजति-ते। ॐ चिदपरश्रेण्ये १०६] १ अक७ । सेट् } प० । चेटलि । चितं=सञ्चलने । १९ । सक० । सेट । आ० । आकुम्मीयः। थेतयते ।

  • चिति चित् )=स्मृत्याम् [६ ००] १० । चिन्तयति-ते ।
  • चिती (चित् )=संज्ञाने (२८} १ । अक्र० । सेट् । १० । ईदत् । ।

चेतति । चिरम्=ग्नः । चेस, असुन् । चित्र=चित्रीकरणे । १० सक ० सेट् । अ०। अदन्तः । चित्रयति-ते । चित्रम् । चिरि =हिंसायाम् । ६ । सक० से. प७ । इकरान्तः । छान्दसः । । ।