पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकः । ४१७ गुर्वी=उधमने । १ । सकः । सेट्। प० इंदित् । पूर्वति । २. यूर्वतु । ३. अधूर्वन् । ४. गूचेत् ॥ ५. जुघूर्व । ६, मूर्धिता । ८. गूर्यात् । ९. अग्रवीत् । गूर्णः। गूर्वितुम् । विंस्वा । ॐ गुह्न (गुह -संवरणे (२५८} १। सझ० । वेट् । आ० । ऊदित्। गुर=उद्यमने । १० । सक० । सेट् । आ ७ । आकुस्मीथः । शूरयते । ९. अजुश्रत । गूरी (गूर् )=हिंसागयोः । ४ । सक० । । सेट् । आ० । ऽदित् । गूर्यते । ५. जुगू ’ । ६. गूरिता । ८. गूरिषीष्ट । इम्-ध्वम्। ९. अचूरिट्। 'पूर्यति' (४१४) वत् । गूर्णः। गूरित्वा । गूरितुम् । गृ=सेचने । १ । सक० 4 अनि० । प० । । ऋकारान्तः । । गरति जगार । जगतुः गर्ता । ‘सरति’ (२८०) बत् । गतेsिघटः । गृ=विज्ञाने । १० । सक० । सेट् । आ० । ऋकारान्तः । आकु स्मीयः । गारयते । भुज=शब्दे । १ । अक० ॥ सेट् । प० । गर्जति । ‘वर्षति’ (२०२) वत् । गर्जित्वा । सिंहगर्जनम् । धुलि(गृञ् )=शब्दे ! १ । अझ० । सेट् । प० । इदित् । ‘बृहति’ (२०९) वन् । गृजति । गृञ्जनम्—मूलविशेषः । ॐ शृधु(गृध् )=अभिकाङ्कायाम् [४ ७०] ४ । सफ० । सेट । प० ।। पुषादिः। गृध्यति । गर्थ. स्पृहः । गर्धनो लुब्धः । गृहं=अहणे । १७ । सक९ । सेट । आ० । अवन्तः । आगीथः । धृष्टद्युतं ! ९. अजZहत ।

  • यहू(गृह्)=ार्हणे । गर्हणं कुत्सनम् । १९०] १। सफ़० । वे ।

आ० । ऊदित् । गर्हते । गर्हणम् । गर्मी ।।