पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १ ८ वृद्धातुरूपायथाम् ।

  • गृध्ननिगरणे [५१९] ६। सक० से । ष० 1 गिरति-गिलति ।

गर्भः । । ॐ गृ-शब्दे [१८४] ९ अक० । सेट् । ष० । प्यादिः। गृणाति । गीः गिरौ गिरः | गेषु (गेट )=कम्पने । १। सकः । सेट् । आ० । असदित् । गेपते । ५. जिभषे । ‘देवति’ (११०) बत् । णौ चङि अजिगेप-ते।। गेवृ ( गेट् )=सेवने । £ । सक० । सेट । आe | तदिन् । सेवते । । ‘देवति’ (१५०) वत् । चङि अजिगीवत् -त । गेषु (गेष् )=अन्विच्छायाम् । अन्विच्छ अन्वेषणम् । १ । सक० ।। सेट् । आ० । ¥दित् । भाषते ॥ ५. जिगेषे । 'देवति’ (१५०) वत् । चङि अजिगीषत्-त |

  • गै—शब्दे २७०] १ अक० । अनि । प७। ऐकारान्तः ।

गायति । गाथा। गेष्णुर्गाथा । गादाग्याभिष्णुच् । गोम--उपलेपने । १० । सक० । सेट | उ५ । अदन्तः। गोमयति-ते।। ९. अजुगोमत्-त । अजुगोभद्रमयेन हं चेटी।। गोष्ट=ट्टते । १ । अक० । सेट्। आ० । गोष्टते । ५ . जुगोप्टे । वेष्टति' (९४) वत् । गोटी=सभा ।। प्रथि (प्रथ् )=कैौटिल्ये । १ । अक० 1 सेट् । आ० । इदत् । ग्रन्थते । ५. जपन्थे । ‘श्रन्थति’ (२९) वत् । ५ ग्रन्थ=सन्दर्भ [१९२३ ९ । सक० । सेट् । प० । अश्नाति । अन्थिः। अन्य—=सन्धमें बन्धने च । १ । सक० । सेट् । उ० । आधीयः । अन्थयति-ते ॥ ९, अजग्रन्थत्-त । ग्रन्थः=शास्त्रम् । प्रसन्अहणे । १० । सक० । से। उ० । श्रसयति ते ॥ ९, अजि प्रसत्-त ।