पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १६ बृहद्धातुरूपावल्याम् गुण=<आमन्त्रणे । १० । सक० । संद । उ० । गुणयति-ते । गुद—ीडायाम् | चलने च ! १ । अझ० । सेट्। आ० । गोदते । ५. गुदे । ‘मोदतिं’ (१५) बन् । गुदम् । गुष=परिवेष्टने । ४ । सक० । सेट्। प० । मध्यति । ५ जुगोघ ।। ‘कुप्यति’ (४६१) वत् । गुधित्वा । गोधा । गोधिका । गुधरोषे / ९। अक्र० सेट्। ष० । गुनाति । (१९७) वत् ।

  • युपगोपने [२९३] १ ! सझ० । सेट् । आ० । जुगुष्साविराम

प्रमादार्थानामुपसंख्यानम् । पापाऽजुगुप्सते । गुप=व्याकुलत्वे । ४ । अक९ / सेट्। प० । पुषादिः । शुष्यति । ‘कुप्यति’ (४६५) वत् । गुपभाषायाम् । १० 1 सकळ । सेद् । उ५ । गोपयति-ते । ९. अजू गुषत्-त ।

  • गुपू (गुप् )=क्षणे [१२ ३ १। सक० में सेट् | प९ । गोपायति ।

गुफ़न्भन्थे । १ । सक० सेट् । ष०५ गुफति { तुदादि ‘कुच’ धातुवत् ।

  • गुम्फअन्ये [५० ३] ६ । सक० । सेट् । ५० । गुम्फति । २.

गुम्फतु । ३. अगुम्फत् । ४. गुम्फेत् ।६ . जुगुम्फ। ६. गुम्फिता ।। ८. गुयात् । ९. अगुम्फीत् । गुझिव-गुम्फित्वा । गुरी (गुरु)=उद्यमने । ६ । सक० । सेट्। आ०। कुटादिः । गुरते ।। ५. जुगुरे। ६ गुरिता । ७, गुरिष्यते । ८. गुरिषीष्ट । ९. अगुरिष्ट । गूर्यते। जूर्णः । गुर्द=ीडायाम् । १ । अक० । सेट् । आ० / गूर्दते । ५, जुगूदें । ‘कूर्दति' (१८) वत् । णिचुि--गूर्दयति-ते । ९ अङ्गूर्दत्-त। गुर्द=पूर्वनिकेतने । १० । अक० । सेट् । उ९ । गूर्दयति-हे। ९. अजुगूहेत् ।