पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यादयः ॥ | ९ ।। ३ ६ १ शश्रथ । शश्रथय--शैथिय-शश्रन्थिव । शश्रथम -शैथिम-शश्रन्थिम । ६. श्रन्थिता ।। ७ . श्रन्थिष्यति ॥ ८. श्रथ्यात् । ९. अश्रन्थीत् ॥ १०. अश्रन्थिष्यत् । कर्मणि–श्रयते । णिचि-श्रन्थयति-ते । ९. अशश्र- थ-त । सनि–शिश्रन्थिषति । यङि–शाश्रथ्यते । यज्ञाकि शाश्रयीति-शाश्रन्ति । कृसु–श्रन्थितव्यम् । अन्थनीयम् । श्रन्थित्वा । श्रथिस्य । श्रन्थनम् । इत्यादि । [५९१] भन्ध=चिलेडने । द्विकर्म० । से। परस्मै० } १. अॅश्नति ॥ २, भक्षातु ! म७ मथान || उ ० मश्नानि । ३. अमश्नात् ॥ ४. मीयात् ॥ ५. मन्थ ॥ ६. मन्थिता । ७. मन्थिष्यति ! ८. मथ्यात् ॥ ९. जैमन्थीन् ।। १०. अम न्थिष्यत् । कर्मणि मथ्यते । णिचि -भन्थयति-ते। ९. अममन्थत्-त। सनि---मिमान्थिषति । यडिज्ममथ्यते । यङ्लुकि - मामभ्थीति-मा- मन्ति । “सु –मन्थितन्यम् । मन्थनीयम् । मन्थ्यम् । मैथितः । भन्थन् । मझती । मन्थितुम् । मन्थनम् । मथिा -मन्थित्वा । प्रमथ्य | [५९२] ग्रन्थसन्दर्भ। समी० । से; । परस्मै५ ॥ १. प्रश्नाति । इत्यादि सर्वं ‘श्रश्नाति' (५९०) वत् ॥ [५९३] मृदवोदे । सकर्म ९ । सेट् । परस्मै० । १. मश्नाति कौरवशतं समरे --इति वेणीसंहारे । २. अमन्थीम परानीकम्। इति भ:ि। ३ जाता मन्ये शिशिरमथितां पद्मिनीम् । इतिं मये । 4B