पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ शृङद्धडय५वश्या' १. मृद्भाति ॥ २. मृदंतु ॥ म० मृदान । उ० पृदानि । ३. अम्मृद्वात् ॥ ४. घृणीयात् ॥ ५. ममर्द || ६. मर्दिता ॥ ७. मर्दिष्यति ॥ ८. मृद्यान् ॥ ९. अंमर्दात् || १०, अमर्दियत् ॥ कर्मणि--मृद्यते । णिचि-- मर्दयति । ९. अममर्दत् । सनि-–मिमर्दिषति । यडि—-मरीमृद्यते । यङ्लुकि-~मरीमदति ममृदीति-मरिमृदीति-मरीख़ुदीति -मधूष्टि इत्यादि । कृत्सुभार्दित- व्यम् । गर्दनीयम् । मृद्यम् । मृद्न् । मृदंती । मर्दितुम् । मर्दनम् । मृदित्वा । प्रमृद्य ॥ मृमृत् । वृत्तिका । मृत्सा । मृत्स्ना । [५९४] हि-विबाधने । सकर्म० । वेट्। परस्मै० । १. क्लिश्नति ॥ २. क्लिश्नातु ! ३, अक्लिश्नात् ॥ ४. कि भीयात् ॥ ५० प्र० चिक्लेश । चिक्लिशतुः । चिक्लिशुः । म० चिक्के- शिथ-चिक्लेट । चिक्लिशथुः। चिक्लिश ॥ उ० चिक्लेश । चिद्विशिव- चिक्लिश्व । चिक्लिशिम-चिलिश्म ॥ ६. क्लेशिता-ब्लेड ॥ ७. क्लेशि ष्यति-क्लेदयति ॥ ८. लिश्यात् । किश्यास्ताम् ॥ ९ . अक्लेशीत्-अ- लक्षत् । अक्लैशिष्टाम्-अक्लिक्षताम् ॥ १०. अक्लेशिष्यत् । कर्मणि-- क्लिश्यते । णिचि--क्लेशयति । ९. अचिलिशत् ।। सनि-–चिक्लेशियति-चिक्किक्षति । थाङ्किञ्चेक्लिश्यते । यङ्लुकि चेक्लिशीति-वैक्लेष्टि । कृत्सु क्लेशितव्यः । क्लेशनीयः । क्लेश्यः । क्लिशितैः-क्लिष्टः । क्लिश्नन् । क्लिक्षती । क्लेशितुम्-श्लेष्ठम् । क्लेशनम् । क्लिशित्व-क्लिष्टा। परिक्लिश्य । क्लेशः । १. तानमदंदस्रदीव (भट्ठि: १५ 1 ३५) । २. सेर्भक्षे सप्तमो लुङ् । ३. अनिष्टपक्षे पञ्चमो छ। ४ क्लिशः क्वानिष्टयोः । इङ्किल्पः इत ५ सहस्राक्ष क्लेिशिच कुशलैर्निजैः।