पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० बृहद्धातुपावस्याम् [५८९] वृ दृ =संभक्तै) । सकर्म ७ सेट । आत्मने २ ॥ १. वृणीते । वृणते ? वृणते ? म७ वृणीषे । वृणाथे । वृणीध्वे । उ० वृणे । वृणीमहे । वृणीमहे ॥ २, १० वृणीताम् । वृणाताम् । वृणताम् ।। म७ वृणीष्व । वृणाथाम् । वृणीध्यम् । उ० वृणे ॥ ३. अवृणीत । म० अवृणीथाः । उ० अचूणि ॥ ४. वृणीत । वृणीयाताम् ॥ ५. भ९ वने । वर्तते । वव्रिरे । म० वत्रिधे । वनाथे । ववृद्धे । उ० वर्षे । ववृवहे ॥ ६. वरिता-वरीता ।। ७. वरिष्यते-वरीष्यते ॥ ८, वरिषीष्ट-वृषीष्ट ॥ ९. जैवरिष्ट-अवः रीष्ट-अर्धेत ॥ १०. अवरिष्यत–अवरीष्यत ।। कर्मणि-व्रियते । णिचि~-वारयति । ९. अवीवरत् । सनि–विॉरिघते-विंबरीषते-खुचूर्षते। यङि -वेत्रीयते । यज्ञकि वरिवर्ति–वरीवर्ति । कुसु-यरि(री)तव्यम् । वरणीयम् । वार्य: । वृतः । वृणानः । यरि(री )तुम् । वरणम् । वरि(री)त्वा । परावृत्य । वरेण्यः । [५९०] अन्य=विमोचनप्रतिहर्षयोः । सकर्म७। सेट्। परस्मै० ॥ १. शैनेति ॥ २. अश्नातु ॥ ३. अश्रमात् ॥ ४, श्रीयात् ।। ५. १० शश्नथ । श्रेयतुः-शश्रन्थतुः । श्रेथुः—शश्रन्थः । म० शश्र न्थिथ-श्रेथियो । थथुः-शश्रन्थथुः। शश्रन्थ-श्रेथ ॥ उ० शश्राथ १. तिलिचो--(४७७रिति इङ्किल्पः। इपक्षे न लिङि (४७७ ) इति नेटो दीर्घः। २. इपक्षे धृतो वा (२९२)इति व दीर्घः। एकदिशो छडू । ३ अनिष्पक्षे दशमो लुङ् । ४. इद् सनि व (२९२) इति वेद् । तस्य वृतो वै---(१९२)ति ला दीर्घः॥ ५. सार्वधातुकमपित् (पृ० ३) इति अप्रस्थ- यस्य ङित्वात् अनिदित-(११,मिति मलोपः ।