पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋश्यादयः ॥ ९ ॥ ३५९ यडि-जाज्ञायते । यङ्ङकि --आज्ञाति । कृत्सुतयः । आ - नीयः । ज्ञेयः । ज्ञातः । णिजन्तात् , पितः-ज्ञप्तः । जानन् । जा- नती । ज्ञास्यन् । ज्ञास्यती-ज्ञास्यन्ती । प्रतिजानानः । शतुम्। ज्ञा- नम् । ज्ञात्वा । विज्ञाय ॥ 5ः । प्रज्ञः । अव-निन्दायाम् । अव नोति । सर्पिषो जानीते । [५८८] बन्धबन्धने । सकर्म ७ । अनिष्ट । परस्मै० ॥ १. प्र० बध्नाति । बध्नीतः । म७ बश्नासि । उ० बभ्रमि । २. बश्नातु । बीताम् ॥ म ७ बधानं । बध्नीतम् । उ० बर्तानि । बभूव ॥ ३. प्र० अबलात् ! अवभृताम् । म० अबश्नः । उ० अत्रज्ञाम् ॥ ४. बश्नीयात् । यीयाताम् ॥ ६. प्र० बबन्ध । म७ बबन्धिथ- बबन्ध । उ० बबन्ध । बबन्धित्र ॥ ६. वन्ध ! ७. भनेत्स्यति ॥ ८, वध्यात् । बध्यास्ताम् ॥ ९. अभीन्सीत् । अवार्धम् । अभा- न्सुः । म९ अभान्सीः । अवान्यम् । अबान्ध । उ० ऑभन्त्सम् । अभान्त्स्व । अभयन्स्म ॥ १०. अभन्यत् ॥ कर्मणि--बध्यते । ९. अवन्धि। णिचि-बन्धयति-ते । ९ . अबबन्धत्-त । सनि--बिभन्सति । यऊि- - चाबध्यते । यद् लुकि--बाबन्धीति- बाबन्धि ॥ कुत्सु--बन्धव्यम् । बन्धनीयम् । ब दध्यम् । बैद्धः । बभ्रन् ! बनती । भन्स्यन् । बन्धुम् । बन्धनम् । बध्वा । प्रबध्य ॥ बन्धुः । बधिरः । १. अबजानासि मां यस्मात् । इति रघुः १ २ अकर्मकाच्च । इति तङ् । ३. हलः श्नः शानज्झ । हलः परस्य श्रमः शानजादेशः स्यात् इौ परे । महेि बधन सुप्रचे (भट्टिः २० १ २२ ४. एकाचो बशो भष्–१८९) इति भषाचः । ५. हळन्सलक्षण वृद्धः भष्भावः । घओो छुडू । ६• पूर्वत्रासिद्धः मिति भष्भावपूर्वं झलो झलि (१५) इति खिज्छोपः। बभ्रजे-(पृ० ११ )ति । वृद्धिः । ७, छायबद्धकदम्बकं मृगकुलं रोमन्धमभ्यस्यतु । इति शाकुन्तलम् ।