पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ बृहद्धातुरूपवश्थाम्--- याङ । यङ्ङकि“वेत्रर्याति-वेनेति । कृत्सु-~नेतव्यम् । वरणीयम् त्रीणैः । त्रीणन् । त्रीणती । त्रेतुम् । नीत्वा । [५८७] श=अवबोधने । सकर्म७ । अनि । परस्मै० । मित् ॥ १. प्र० जानौति ! जानीतः । जानन्ति । म० जानासि । जानीथः । । उ० जानामि ॥ २. प्र० जानातु-जानीतात् । 9० जानीहि । उ० जानानि ] ३. ५० अजानात् । अजानीतम् । अजानन् । म९ अजानाः ॥ उ० अजानाम् ॥ ४. जानीयात् ॥ ५. म० जज्ञ । जक्षतुः1 जक्षुः । म० जज्ञेथ-जलूथ । जक्षथुः। जज्ञ । उ० जीौ । जाज्ञव । जालिम ।। ६. ज्ञाता । ७. ज्ञास्यति ।। ८. ज्ञायत्-ज्ञेयात् । ज्ञायास्ताम्-ज्ञेयास्ताम् । ९. अ ज्ञासीत् । अज्ञासिष्ठाम् ॥ १०. अज्ञास्यत् । प्रतिजानाति--कर्तव्यत्व- प्रकारकज्ञानानुकूलव्यापारं करोति । अनुजानाति=अनुमनुते । अवजा- नाति-अनादरं करोति । प्रतिनीते=अङ्गीकरोति । संजानीते । अप- जैनीते-अपलपति । कर्मणि - ज्ञायते । ५. जरौ । ९. अज्ञायि । णिचि ज्ञापयति-ते-क्षपर्येति-ते । ९. अजिज्ञपत्-त । सनि—जिीसते । १. संयोगाद्भाधातोर्यण्वतः । इति निष्ठानम् । २. खाज- नजी । ३ दिये शहा इटादिदोषे हस्बे च अक्षमाणस्=आत औ णलः= जझौ । ४. यान्यस्य संयोगादेः (२६५) इत्येत्यविकल्प:। ५ . सम्प्रति- भ्यामनाध्याने । इति त£ । ६. अपह्नवे शः। इयात्मनेपदम् । ७. मर णतोषणनि शामनेषु शा। इति मित्वे इस्वः । ८. शशधूस्स्पृदृशां सनः । । इति तङ् ।