पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रयादयः ७ ९ ३५७ नाम् । आजिनीव । ४. जिनीयात् / जिनीयाताम् ॥ ५, १० जिञ्जयौ। जिज्यतुः । जिष्णुः । म९ जिञ्जिनीय-जिज्याथ। जिज्यर्थः । जिज्य ॥ उ० जिज्यौ । जिज्यैिव । जिज्यिम् || ६. ज्याता ।। ७.ज्यास्यति ॥ ८. जीयात् । यास्ताम् ॥ ९, अंज्यासीत् । अज्यासिद्धम् । १० अज्यास्यत् । भावे--जीयते । णिचि-ज्याययति--ते । सनि—जिज्या सति । यङि–ीजीयते । यङ्लुकिञ्जाज्याति-जाज्येति । कृसु-- ज्यातव्यम् । ज्यानीयम् । ज्येयम् । जीर्नः। जिनन् । जिनती । ज्यातुम् । ज्यानम् । ज्यास्वा । प्रज्याय ॥ ज्यानिः ।। [५८६] वी=वरणे । सकर्म० । अनि । परस्मै२ ॥ १. त्रीणाँति ॥ २, त्रीणातु ॥ ३, अत्रीणात् ॥ ४. त्रीणी यात् ॥ ५० प० वित्राय। वित्रिचतुः । म९ वित्रयिथविथ ॥ व० वित्रमिव ।। ६. नेता ॥ ७. चेष्यति ।। ८. जीयात् ॥ ९, अत्रैषर्त । अत्रैष्टाम् ॥ १०, अत्रेष्यत् । कर्मणि–ीयते । णिचि--त्राययति-ते । सनि - विीषति । १. (लिटि द्वित्वे ज्या ज्या इति जातेलिट्यूथारसस्योभयेषाम् । (३१७) इति सम्प्रसारणे जिर्या+एल् इति जाते आrत औ णलः । जिज्यो २. जिज्य +अतुः इत्यत्र आतो लोप इटि च (९६४) इत्याकारलोपे जियतुः ॥ ३. थलि भारद्वाजनियमादिद्विकल्पः । ४. आदिनियमादिट्। ५. च दुर्थे लुङ् । यमरमें --(पृ० ११)ति सगिः । ६ लव दिभ्यः । इति निष्ठा- नत्वम् । ७, अयमपि वादिरिति मते ‘त्रिणाति' इयादि हस्यमपि । ८. षो दुइ ।